SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ सम्यक्त्वकौमुदी सप्तमः प्रस्ताव: ॥२१४॥ XXXXXXXXX XXXXXXXXXXXXXXXXX श्रीदेवसुन्दरगुरुगरिमाम्बुराशिवित्रासितारिरभवद्भुवनातिशायी । तत्पट्टपङ्कजरविः पविपाणितेजा भूजानिवन्दितपदः शिवमार्ग दर्शी ॥ ७ ॥ सूरियु गोत्तमसमोऽजनि तस्य पट्टे श्रीसोमसुन्दरगुरुगुरुभाग्यशाली। यं श्रीसुधर्मगुरुणा गणभृत्पुरोगं सर्वाङ्गचङ्गिमगुणैस्तुलयन्ति सन्तः ॥॥ तच्छिष्यः प्रथमः समर्थमहिमा त्रैविद्यगोष्ठीगुरुः, सूरिः श्रीमुनिसुन्दरः सुरगुरुः ख्यातः क्षितौ प्रज्ञया । अस्ति प्रास्ततमोभरस्तदपरः सूरिस्तु भूरिप्रभाशाली श्रीजयचन्द्र इत्यभिधया सर्वत्र लब्धोदयः ।। ३ ।। जिनहर्षगणिः शिष्यः श्रीजयचन्द्रसद्गुरोः। विदधे श्लोकबन्धेन सम्यक्त्वकौमुदीमिमाम् ॥ १० ॥ मुनिवसुसागरसितकर १४८७ मितवर्षे निजपरोपकाराय । कृत्वा मयि प्रसादं शोध्याऽसौ सूरिभिः प्रवरः॥ ११ । युग्मम् ॥ द्विसहस्रथष्टपञ्चाशदधिकाष्टशतानि च । अस्यां सम्यक्त्वकौमुद्यां श्लोकानां सर्वसंख्यया ॥ १२॥ ॥ ग्रन्थाग्रम् २८५८ ॥ श्रीरस्तु ।। Kkkkkkkkkkkkxxxxxxxxxxxxxxxxxxxx ॥ समाप्तोऽयं सम्यक्त्वकौमुदीनामा ग्रन्थः ॥ XKKKKKKKKKKKKKKKKKKKKKkkkkkkkkkk XXXXXXXXXXXXXXXXXXXXXXXXXX XXXXX ॥२१४॥
SR No.600296
Book TitleSamyaktva Kaumudi
Original Sutra AuthorN/A
AuthorJinharsh Gani, Vijayjinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year1984
Total Pages220
LanguagePrakrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy