________________
सम्यक्त्व
कौमुदी
॥२०८॥
********
*************:
पौषधमिह पर्वदिने यदहोरात्रं चतुर्विधं प्रोक्तम् । मासचतुष्टयमस्का मुक्त विधानेन तत्कार्यम् ॥ ८४ ॥ पूर्वप्रतिमाविधयुक् पूर्वषु सर्वरात्रिकीं प्रतिमाम् । कुरुते ब्रह्मासेवी दिवसे निशि नियतकृतबारः ॥ ८५ ॥ अस्नातो दिनभोजी मौलिकृतो ज्ञानवांश्च पञ्चभ्याम् । ध्यायति धर्मध्यानं सुनिश्चलः पञ्चमासान् यः ॥ ८६ ॥ पूर्वोदितगुणयुक्तो ब्रह्मासेवी निशास्वपि विमोहः । षण्मासानास्तेऽसौ षष्ठयां त्यक्ताङ्गसंस्कारः ॥ ८७ ॥ सप्तम्यां प्रतिमायां सचेतनाहारवर्जनं कुरुते । मासान् सप्त प्रयतो यावद्विधिसेवनाभिरतः ॥ ८८ ॥ स्वयमारम्भत्यागी पूर्वारब्धान् परैस्तु कारयति । सावद्यान् व्यापारानष्टम्यामष्टमासमसौ ॥ ८ ॥ प्रेष्यैरप्यारम्भं सावद्यं नो विधापयत्येषः । धनवान् संतुष्टो वा पुत्रादिषु निहितगुरुभारः ॥ ६० ॥ स्तोकममत्वपरिणतबुद्धिः संवेगभावितमनस्कः | लोकस्थितिनिरपेक्षो नवमासान् यावदेतस्याम् ॥ ६१ ॥
त्यजति समस्तारम्भं भुक्तेनोद्दिष्टकृतकमाहारम् । क्षुरमुण्डः सशिखो वा प्रागुक्त गुण स्थितो विधिवत् ॥ ६२ ॥ निक्षिप्तार्थं पृष्टः स्वजनैराख्याति यद्यसौ वेत्ति । अवदन्नजात इति वक्ति मासदशकं दशम्यां च । ६३ ॥ अपनीतमृर्धकेशरेण लोचेन वा रजोहरणम् । सपतद्ग्रहं च विभ्रद्विहरति यतिवत्स्पृशद्धर्मम् ॥ ६४ ॥ अनपगतममत्वोऽसौ स्वजनस्थानं प्रयाति तान् द्रष्टुम् । तत्राहारं यावदोषवियुक्तं समादत्ते ॥ ६५ ॥ एवमेकादशानास्ते मासानुत्कृष्टतः स्थितोऽमुष्याम् । एकाहो रात्रिकमथ कालं सर्वास्वपि जघन्यम् || ६६ ॥ सम्यग्दर्शन शीलवतानि विज्ञातधर्ममाहात्म्यः । नापगतोऽपि मुञ्चति गृहाश्रमी कामदेव इव ॥ ६७ ॥
*****
*****************
सप्तमः प्रस्तावः
॥२०८॥