________________
श्री
प्रज्ञापनो
पाङ्गम् १२ शरीर०
संखेजा, तेसिं सरीरावि तावइया चेव, जे पुण साहरणा ते अर्णता, सेसिं अणंताणवि पक्केकमोरालियं काउं असंखिज्जा सरीरा || भवंति, एवमोरालिया बद्धेल्लया असंखेज्जा, मुक्कोल्लया अणंता, कालपरिसंखाणं अर्णताणं उस्सप्पिणीओसप्पिणीणं समयरासि- औदारिप्पमाणमित्ताई. खेत्तओ परिमाणं अणंताणं लोगप्पमाणमित्ताणं खंडाणं पदेसरासिप्पमाणमेत्ताई, दवओ परिसंखाणं अणंतभव कादिशरीरसिद्धियजीवरासीओ अणंतगुणाई, तो किं सिद्धरासिप्पमाणमित्ताई होजा? भण्णति सिद्धाणमणंतभागमित्ताई, आह-तो किं स्वरूपम् ॥ | परिवडियसम्मदिट्ठीरासिप्पमाणाई होजा ते ?, तेसिं दोण्हवि रासीण मज्झे पढिजंतित्ति काउं, भण्णति जइ तप्पमाणाई होजाई | तो तेसिं चेव निहेसो होतो, तम्हा ण तप्पमाणाई, तो किं तेसिं हिट्ठा होजा!, उवरिं होजा?, भण्णति, कयाइ हेट्ठा कयाइ उबरिं होजा, कयाइ तुल्लाई, तेण स व्याघातत्वात् ण णिचकालं तप्पमाणाई तीरंति वोर्चे, आह-कहं मुक्काई अणंताई भवति ओरालियाई? जइ ताव ओरालियाई मुकाई ताई जाव अविकलाई जाब धिप्पंति तो तेसि अणंतकालठाणाभावातो अणंतत्तगंण पावति, अह जे जीवहिं पोग्गला ओरालियत्तेण पित्तुं मुका तीयद्धाए तेसिं गहणं, एव सम्वपोग्गलगहणमावणं एवं जं तं भण्ण| ति, अभवसिद्धिएहिं अणंतगुणा सिद्धाणं अर्णतभागोत्ति तं विरुज्ज्ञति, एवं सम्बजीवहिंतो बहुएहिं गुणेहि भणंतत्तणं पावति',
आयरिय आह–ण य अविकलाणमेव केवलाण गहणमेयं, ण य ओरालियगहणमुक्काण सव्वपुग्गलाण, किंतु जं सरीरमोरालियं जीवेण मुक्कं होति तं अणंतमेद मिन्नं होति, जाव ते य पोग्गला तं जीवनिव्वत्तियं ओरालियसरीरकायप्पओगं ण मुयंति, ण ताव अण्णपरिणामेण परिणमंति ताई पत्तेयं २ सरीराई भणंति, एवमेकेकस्स ओरालियसरीरस्स अणंतमेदमिण्णत्तणो अगंताई ओरालियसरीराई भवंति, तत्थ जाई दवाई ताई ओरालियसरीरप्पओगं मुयति ताई मोत्तुं सेसाई ओरालियाइ चेव, तेसिं पुण असंखिजं कालं अवत्थाणं, तेणासंखिजेणं कालेणं जाव तं पढममोरालियमणतगुणं जाव तं भावं मुयति-ताव अन्नाई असंखिज्जाइ छ । ताई तहेवाणंतमेदाई हवंति, एवं जाहे असंखिज्जाई अर्णतयाई भवंति, ताहे पढममणतयं अणंतत्तणेण परिणमति तमोरालियभावं मुयति, एवमणंतमोरालियाणं, आह-कहमेकको सरीरदबदेसो सरीरत्तणेणोवचरि- ॥३॥