SearchBrowseAboutContactDonate
Page Preview
Page 8
Loading...
Download File
Download File
Page Text
________________ श्रीप्रज्ञापनोपाङ्गम् १२ शरीर इदानीं वैक्रियं, तत्र वि विविधा विशिष्टा वा क्रिया, विक्रियायां भवं बैंक्रिय, उक्तं च-“ विविहा विसिट्ठया वा किरिया एई य जं | भव तमिह । वेउब्धिय तय पुण नारकदेवाण सहजम्म, ॥१॥" योगवलेनाहियत इस्याहारक, उक्तं च-" कजंम्मि समुप्पन्ने औदारि| सुयकेवलिणा विसिट्ठलदिए । जं पत्थ आहरिजति भणति आहारगं तं तु ॥१॥" कार्याणि वाऽमूनि “ पाणिदयर रिद्धिदरिसणस्थ २ || कादिशरीर| अत्थोवगहणहेतुं ३ वा संसयबोच्छेदत्थं ३ गमणं जिणपायमूलंमि ॥ १॥" कार्यपरिसमाप्तौ च पुनर्मुच्यते, याचितोपकरणवत्, स्वरूपम् ॥ तथा तेजसो भावो तैजसं उष्मादिलिंगसिद्धमिति' उक्तं च-"सब्वस्स उण्हसिद्ध रसादिआहारपागजणणं च । तेयगलद्धिनिमित्तं तेयग होइ नायव्वं ॥१॥" तथा कर्मणो विकारः कार्मणं सकलशरीरकारणमित्यर्थः, उक्तं च-"कम्मवियारो कम्मणमट्टविह विवित्तकम्मणिप्फणं । सब्वेसि सरीराणं कारणभूयं मुणेयब्वं ॥१॥” अत्राह-किं पुनरयमौदारिकादिःकम इति? अत्रोच्यते परं परं प्रदेशसौम्यात् परं परं प्रदेशबाहुल्यात् परं परं प्रमाणोपलब्ः प्रत्यक्षोपलब्धत्वात् प्रथितत्वाच्चौदारिकादिकः क्रमः, ताणि य सरीराई जीवाणं बद्धमुत्ताई दब्बखेत्तकालभावहिं साहिज्जति, द्रव्यप्रमाणं वक्ष्यति अभव्यादिभिः, क्षेत्रेण श्रेणिप्रतराविना, कालेनाथलिकादिना, भावो द्रव्यान्तर्गतत्वान्न सूत्रणोक्तः सामान्यलक्षणत्वाच, वर्णादीनामन्यत्रोक्तत्वात् , ओरालिया दुविहा बद्धल्लया मुकल्लया य, बद्धं गृहीतमुपातमित्यनर्थान्तरं, मुक्तं त्यक्तं क्षिप्तं समुज्झितमस्तमित्यनान्तर्र. तत्थ बद्धेल्लया असंखिजया असंखिज्जाहिं उस्सप्पिणिओसप्पिणिहिं अवहीरंति कालतो, खित्ततो असंखिज्जा लोगा, एतं सुत्तं, इदानीमर्थः, ण संखेजा असंखिज्जा, ण तीरंति संखातुं गणितेण जहा एत्तिय मास मित्ता] कोडीप्पमिहणातोवि कालादीहिं साहिज्जति, कालतो ताव समर २ एककं सरीरं समवहीरमाणमसंखेजाहि उस्सप्पिणीओस्सप्पिणीहिं अवहीरंति, जं भणियं असंखिजाणं ओस्सप्पिणिओसप्पिणीणं जावइया समया एवतिया ओरालिया सरीरा बद्धल्लया खेत्तओ परिसंखाणं असंखिज्जा लोगा भवंति, ओगाहणाहिं ठविजंति, तेहिं जइ वि एकेक पदेसे सरीरमेकेक ठविज्जति तो वि असंखिजा लोया भवति, किंतु अवसिद्धतदोसपरिहरणत्थं अप्पणप्पणियाहिं ओगाहजाहिं उविजंति, आह-कहमणंताणमोगलियसरीराणं असंखेज्जाई ओरालियसरीराई भवंति? आयरिय आह-पत्तेय सरीरा अ ॥२॥ .
SR No.600295
Book TitlePragnapana Sutra Part 02
Original Sutra AuthorN/A
AuthorHaribhadrasuri, Shyamacharya
PublisherJinshasan Aradhak Trust
Publication Year2012
Total Pages96
LanguagePrakrit
ClassificationManuscript & agam_pragyapana
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy