SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ श्री उपयोगपश्यत्तापदे उपयोजनमुपयोगः, उपयुज्यतेऽनेनास्मिन् वेत्युपयोगः । आयोगः सदभावः परिणाम इत्यनान्तरं । स द्विविधः-साकारोऽनाकारश्च, || सह आकारेण साकारः, आकारो मेदः पर्याय इत्यनर्थान्तरं, एतदुक्तं भवति-सचेतने अचेतने वा वस्तुनि उपयुज्यमान आत्मा प्रज्ञापनो- सपर्यायमेव वस्तु यदा परिच्छिनत्ति, स साकारोपयोग उच्यते, अन्तमुहर्त्तकालं। अनाकारोपयोगस्तु वस्तुनः सामान्यमात्रावबोधापांगम् | त्मकः स्कन्धावारोपयोगवत् , असावप्यन्तर्मुहूर्तमेव, अनाकारोपयोगकालात् साकारोपयोगकालः संख्येयगुणः, तयोश्च मेदाः कण्ठया। २९उपयोग __ प्रज्ञापनाप्रदेशव्याख्यायामेकोनत्रिंशत्तमपदव्याख्या समाप्ता॥ ३०पश्यत्ता साम्प्रतं त्रिंशत्तममारभ्यते, अस्य चायमभिसम्बन्धः-इहानन्तरपदे ज्ञानपरिणामविशेष उपयोगः प्रतिपादितः, इहापि ज्ञान| परिणामविशेष एव पश्यत्ता चिन्त्यते इति । इह चेदमादिसूत्रं-'कतिविहा ण' मित्यादि, तत्र 'रशिरूत्प्रेक्षणे' अस्य वर्तमानकालाभि धायिनो 'लट' शवादेशे कृते 'हशेः पश्ये ति च पश्यादेशे कृते पश्यत्ता, सैव प्राकृते पासणता । अत्र च पासणयाशब्दः | साकारानाकारवोधाभिधायकः उपयोगशब्दवत् । तथा च प्रश्नोत्तरे-'कतिविहे णं भंते ! उवभोगे पन्नत्ते ,गोयमा! दुविहे पण्णत्ते, तं जहा-सागारोवोगे य अणागारोवोगे य' एवं पासणयावि सागाराणागारमेदा। आह-तुल्ये साकाराऽनाकारमेदत्वे कोऽनयोः प्रतिविशेषः ? उच्यते-साकारोपयोगोऽष्टमेद उक्तः, साकारपासणया छविहा । अथ किमिति मतिज्ञानमत्यज्ञानयोक्ता ? उच्यते| यस्मादुक्तम्-“ उत्पन्नाविनष्टार्थग्राहकं साम्प्रतकालविषयं मतिज्ञान, श्रुतज्ञानं तु त्रिकालविषयमुत्पन्नविनष्टानुत्पन्नार्थग्राहकमिति | (तत्त्वार्थभाष्यं पृ. १०)", अतो यत्र त्रैकालिकोऽवबोधोऽस्ति तत्र पासणया भवति, यत्र पुनर्वर्तमानकालौकालिकश्च बोधःस उपयोग | इत्ययं विशेषः, तथा चोक्तं-"पुवमणियं तु जं भण्णती पुणो तत्थ कारणं अस्थि । पडिसेहोऽणुण्णा कारणविसेसोवलंभो वा | ॥१॥" इह चायं विशेष उक्तः, इतरथा हि उपयोगेनैव गतार्थत्वात् किमिति पासणयाप्रश्नेनेति । 'दृशिरुत्प्रेक्षणे' इति च धात्वर्थः | प्रेक्षणं-प्रकर्षण ईक्षणं प्रेक्षणं, तच प्रदीर्घकाले सति भवति, नैकक्षणवर्तिनीति । तहा अणागारपासणया चक्खुदसणस्स भणिता, * अचक्खुदंसणस्स पडिसिद्धा, कीस ? उच्यते-जम्हा भणियं इंदियपदे “उवओगद्धाअप्पाबहुत्ते सव्वत्थोवा चक्खिदियस्स जहणिया | ॥६५॥
SR No.600295
Book TitlePragnapana Sutra Part 02
Original Sutra AuthorN/A
AuthorHaribhadrasuri, Shyamacharya
PublisherJinshasan Aradhak Trust
Publication Year2012
Total Pages96
LanguagePrakrit
ClassificationManuscript & agam_pragyapana
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy