SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ श्रीप्रज्ञापनो क्रियापदम् पांगम् २२ क्रिया किन्तु अतीतभवकायसम्बन्धिकायादिक्रियाविशेषेणापि प्राणातिपातादि, भमंतेहिं सव्वजीवहिं तेसु तेसु ठाणेसु शरीरायुधादिणो विप्पमुत्ता, तेहिं सत्थ(त्थाइ)भूएहिं यदा कस्सदि स्वतः परतो वा परियावणादयो भवंति तदा तस्सामिणो भवंतरगतस्सवि तदनिवृ| त्तत्वात् किरिया संभवंति, व्युत्सृष्टेषु तु निवृत्तस्य न भवंति, पत्थ उदाहरणं वसंतपुरे नगरे,अजियसेणस्स रण्णो परिचारगा दुवे कुलपुत्तगा, तत्थेगो समणसड्डो, इयरो मिच्छादिट्ठी, अन्नया रयणीए रनो निस्साए ससंभम तूरंताणं तेसिं घोडगारूढाणं खग्गा पसढा(णा)सडेण मग्गियं, जणकोलाहलओ य, नटुं, इयरेण हसियं-किमन्नं न होही ? सडेण अहिगरणंतिक? वोसिरियं, इयरे खग्गाते खग्गा बंदिग्गहसाहसिगेहिं लद्धा, गहिओ य णेहिं रायवल्लहो पलायमाणो वावाइओ य, ततो आरक्खिगेहिं गहिऊण रायसमीवं नीता, कुपितो राया, पुच्छियं चणेण-कस्स तुम्मे ? तेहिं भणियं-अणाहा, कल्लंचिय कप्पडिया, पत्थ अम्ह खग्गा, कहिं लद्धित्ति पुच्छिए भणियं-पडियत्ति, तओ सामरिसेणं रण्णा भणियगवेसह तुरियं मम अणवादवेरियाणं ईसरपुत्ताणं महापमत्ताणं केसि इमे खग्गेत्ति, तओ तेहिं निउणं गवेसिऊण विष्णत्तं रणोसामि! सुण गुणचंदबालचंदाणंति, ततो रण्णो पिहं पिहं सद्दावेऊण भणिता-लेह नियखग्गे, एक्केण गहियं, पुच्छितो रण्णा-कहं पुण ते णटुं ?, तेण कहियं, कीस न गविटुं ?, भणति, सामि! तुज्झ पसारण पद्दहमेत्तपि गबेसामि?, सहोण इच्छति, रण्णा पुच्छितो-कीस न गिण्हसि ?, तेण भणितं-सामि ! अम्हाणमेस ट्रिइ चेव नत्थि जमेवं एडि(गेण्ह)ज्जति, अहिगरणतणतो, संभमे य मग्गंतणवि न य लद्धति वोसिरियं, अतो ण कप्पति मे गिहिउं, ततो रण्णा पमादकारी अणुसासिओ, इयरो विप्पमुक्को, एस दिट्ठतो, इमो य से अत्थोवणतो, जहा-सो पमायगम्मेण अवोसिरणदोसेण अवराह पत्तो एवं जीवोवि जम्म॑तरम्भत्थंपि देहाउधादि अवोसिरंतो अणुमतिभावतो पावेद दोसं, श्रूयते च जातिस्मरणादिना विज्ञाय पूर्वदेहमतिमोहात् सुरनदी प्रत्यस्थिशकलानि नयंतीत्यलं विस्तरेण ।। 'जीवे णं भंते जीवातो' इत्यादि, तत्र नारकादेवान् प्रति चतुष्क्रिया एव, "अनपवायुषो नारका देवान्" इति वचनात्, औदारिकशरीरिणः संख्येयवर्षायुषः प्रति पंचापि क्रियामेदाः संति, तेऽपवायुष इति, जत्थ नेरहयदेवाओ पंच(चउ)-124 ॥४३॥
SR No.600295
Book TitlePragnapana Sutra Part 02
Original Sutra AuthorN/A
AuthorHaribhadrasuri, Shyamacharya
PublisherJinshasan Aradhak Trust
Publication Year2012
Total Pages96
LanguagePrakrit
ClassificationManuscript & agam_pragyapana
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy