SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ श्रीप्रज्ञापनो पांगम् २२ क्रिया किरिए, तत्रेयमुपपत्तिः, यस्माद् भवनवास्यादयो देवाः तृतीयां पृथिवीं गता गमिष्यन्ति च उक्तं ते पुनः कथं गता गमिष्यन्तीति?* पुन्वसंगत्यस्स वेदणमुवसामणताए, पूर्ववैरिणो वा वेदनोदीरणार्थ तत्र गता नारकैzध्यंत इत्यप्यन्तकाल एव कथंचित् संभवमात्रमेत क्रियापदम् दिति । सिय अकिरिए तत्थ कहं ? जस्स सरीरे एकदेसेणं अभिघातादिसंभवो णत्थि, तं पडुच्च भण्णति सिय अकिरिय इति । अत्र पर आह-नारकस्य कथं द्वीन्द्रियादिभ्यः कायिक्यादिक्रियाः ? उच्यते, यस्मात् पूर्वभवशरीरं न व्युत्सृष्टं, जाव तं शरीरं जीवेणं निव्वत्तियं तभावं ण छडेत्ति ताव तत् पूर्वभावप्रज्ञापनीयस्य (मते) तस्यैवेति व्यपदिश्यते, "घृतघटन्यायेन," अतस्तेन शरीरेण एकदेशेन अस्थ्यादिना योऽन्यः प्राणातिपातं करोति, ततः पूर्वनिवर्तितशरीरजीवोऽपि कायिक्यादिक्रियाभिर्योज्यते, अव्युत्सृष्टाधिकरणत्वात् , यतो न केवलं कायिकीचेष्टात एव, अव्यापारादपि भवति, अधिकरणत्वात् कायस्य अधिकरणिकी च, प्राद्वेषिकी तु कथं ? यदा तु तमेव जीवशरीरैकदेशमभिघातादिसमर्थ अन्यः प्राणातिपातोद्यतो दृष्ट्वा तस्मिन् घात्ये द्वीन्द्रियादौ समुत्पन्नक्रोधादिकारणः, अभिघातादिसमर्थ च पारितापनिकी प्राणातिपातक्रिया च शेष निगदसिद्धं यावत् 'जस्स ण' मित्यादि, इदानीं कायिक्यादीनां एक-| जीवाश्रयाणां परस्परं अविनाभावित्वं चिन्त्यते 'जस्स णं कायिकी'त्यादि, इह कायिक्रीक्रिया प्राणातिपातनिर्वर्तनसमर्था प्रतिविशिष्टौदारिकादिकायाश्रयैव गृह्यते, न कार्मणशरीराधया, अत आद्यानां तिसूणां क्रियाणां परस्परतो नियम्यनियामकभावः, कथे? कायस्याधिकरणत्वात् काये सति अधिकरणकी भवति, काये च सति प्रद्वेषः स्फुटलिंगो भवति रूक्षवक्त्रादिना, तथाचोक्तं "रूक्षयति रुष्यतो ननु वक्त्रं स्निह्यति च रज्यतः पुंसः । औदारिकोऽपि देहो भाववशात् परिणमत्येवम् ॥१॥” इति परितापनस्यानियमः कथं ? यद्यसौ घात्यो मृगादिः घातकेन धनुषा क्षिप्तेन विध्यते ततस्तस्य परितापनं मरणं वा भवति नान्यथा, ततोऽनियमः, शेष प्रकटाथै यावत् 'समयं ण' मिति कालग्रहणं 'जं देसपदेसमिति क्षेत्रग्रहणं यथा चैताः, कायिक्यादिक्रियाः ज्ञानावरणीयादिकर्मबन्धकारणं, तथैव एताः संसारकारणमिति पृच्छति, न केवलं कारण एव कार्यमुपचर्यते, किन्तु ॥४२॥ कारणेष्वपि कार्योपचारो भवतीति, आह च-'कति णं भंते ! आयोजियाओ किरियाओ' इत्यादि, आयोजयंति आत्मानं संसार
SR No.600295
Book TitlePragnapana Sutra Part 02
Original Sutra AuthorN/A
AuthorHaribhadrasuri, Shyamacharya
PublisherJinshasan Aradhak Trust
Publication Year2012
Total Pages96
LanguagePrakrit
ClassificationManuscript & agam_pragyapana
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy