________________
*
श्री
प्रज्ञापनो पांगम् १२ शरीर० * १३ परि०
शरीरपदं
सतियमंगुलिं तस्स पदमवग्गमूलं सोलस, बितियं चत्तारि, ततियं दोण्णि, बितियं ततिरण गुणियं अट्ठ भवंति, ततियं बितिरण गुणियं ते चेव अट्ठ, ततियस्स वि जो घणो सोबि ते चेव भट्ट, एवमेते सम्भावतो असंखिजा रासी दट्ठव्वा, एवमेयं वैमाणियप्पमाणं मातो असंखिजगुणहीणं भवति, किं कारणं?, जेण महादंडर बेमाणिया नेरहपहिंतो असंखिज्जगुणहीणा चेव पढिजंति, * परिणामपदं पतेर्हितो नेरइया असंखिज्जगुणत्ति, शेषं निपुणधिया परस्परव्यक्तिभूता अत्र वेदं (युतिमता सूत्रादेवेद) भावनीयमिति ।
च
|| प्रज्ञापनाप्रदेशव्याख्यायां द्वादशशरीरपदव्याख्या समाप्तेति ॥
साम्प्रतं त्रयोदशमारभ्यते, तस्य चायमभिसंबन्धः - इहानन्तरपदे औदारिकादिशरीरविभाग उक्तः, तानि पुनः शरीराणि तथापरिणामे सति भवन्तीत्यतः परिणामस्वरूपप्रतिपादनायेदमारभ्यते इह चेदमादिसूत्रं कतिविहे णं भते !" “परिणामो ह्यर्थान्तरगमनं न च सर्वथा * * व्यवस्थानं । न च सर्वथा विनाशः परिणामस्तद्विदामिष्टः ॥ १ ॥ द्रव्यार्थस्य । सत्पर्यायेण नाशः प्रादुर्भावोऽसतो च पर्ययतः । द्रव्याणां परिणामः प्रोकः खलु पर्ययनयस्य ॥ २ ॥” दुविहे पण्णत्ते जीवपरिणामे य अजीवपरिणामे य, तत्र यो जीवपरिणामः स प्रायोगिकः, यः पुन* रजीवपरिणामो वर्णादिः स वैधसिकः, तत्र जीवपरिणामो दशविधो गतिपरिणामादिः, गतिरेव परिणामो तिपरिणामः, इंद्रियाण्यैव * * परिणामः इन्द्रियपरिणामः कषाय एव परिणामः कषायपरिणामः, लेश्या एव परिणामो लेश्यापरिणामः, योग एव परिणामः योगपरिणामः, उपयोग एव परिणामः उपयोगपरिणामः, ज्ञानमेव परिणामो शानपरिणामः, दर्शनमेव परिणामः दर्शन गरिणामः, चारित्रमेव * परिणामः चारित्रपरिणामः, वेद एव परिणामो बेदपरिणामः, गमनं गतिः “अनेकार्था धातव" इति न देशान्तरप्राप्तिलक्षणा, गति- * * नामकर्म्मोदयान्नारकादिर्या संज्ञा सा गतिर्निरुच्यते, तस्याश्च कारणं गतिनामोदयः, गतिपरिणामश्च आभवक्षयात्, इदानीं क्रमकारणमुच्यते, गतिपरिणामे सति इंद्रियपरिणामः, इन्द्रियपरिणामे च इष्टविषयसम्बन्धाद् रागद्वेषपरिणतिरिति कषायाः, कपायपरि* पतिर्देशोनां पूर्वकोटिं भवति यस्मादुक्तं लेश्यानां स्थितिनिरूपणाधिकारे लेश्याभ्ययने शुक्ललेश्याया जघन्योत्कृष्टा स्थिति:- " मुदुचदं
***
॥१३॥