SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ શ્રી કલ્યાણુ મન્દિર મહાયશ્ર पूजन । बधिः ***** रत्नासन गिरौ गर्जि-गिरं भव्य शिखण्डिनः । श्यामलं त्वां प्रपश्यन्ति, सद्यस्कमिव वारिदम् ॥ २३ ॥ कङ्केल्लिर्लुप्तपर्णश्रीः, शितिभामण्डलेन ते । भवत्सान्निध्यतः स्वामिन्!, नीरागः स्यान्न को परः १ ॥२४॥ भो भो भजत मुक्त्यध्व - सार्थवाहमिमं मुदा । धीरेभ्य इति शास्तीव, ध्वनंस्ते नाम दुन्दुभिः ॥ २५ ॥ व्यधिकारो भयुक् चन्द्रो, जगतां द्योतने त्वयि मुक्ताजालिसितच्छत्र-त्रितनुस्त्वामुपागतः ॥२६॥ कान्ति-प्रताप - यशसां जगत्पूरणपण्डिताः । सञ्चया मणि- - कल्याण - तारखप्राणि भान्ति ते ॥२७॥ मौलीन यदि सुरेन्द्राणां त्यक्त्वा तव पदोः स्थिताः । सुमस्रजः सुमनसां त्वदन्यत्र न रागिता ॥ २८ ॥ तारयेः पृष्टिसंलमान्, भवाब्धिविमुखोऽपि यः । स पार्थिवनिपात्माऽपि, अहो कर्मविपाकमुक् ॥२९॥ स्वामी सना दरिद्रोह, अक्षरात्माऽसि चालिपिः । विशदं ज्ञानमास्ते ते, देवाज्ञानवतः सतः ॥ ३० ॥ दैत्येन रेणुभिर्मुक्तै- श्छायाऽपि तव का हता ? । रोषान्धकारसंवेशैः शठो ग्रस्तः स केवलम् ॥ ३१ ॥ घनतर्जि:- तडित्पात - धारामुशलभीषणम् । मुक्त्वा महाजलं प्राप, स महाजलतां पुनः ॥ ३२ ॥ कीर्णकेश दुराकार- मुण्डखगनलाननम् | त्वयि प्रेतवनं कृत्वा सोऽवपत् प्रेत्यपातिताम् ॥३३॥ भजन्ते पादपद्म ं ते, भक्त्युछ्वसितकण्टकाः । निश्शेषकुतुकोद्विमा, धन्या भुवि त एव हि ॥३४॥ त्वामिहापारसंसारे, शङ्के नागुणवं पुरा । श्रुते त्वन्नाम्नि वामेय !, निकषा कान् विपत्त्यहि : ? ॥३५॥ ॥ २१२ ॥ ॥
SR No.600292
Book TitleBhaktamar Kalyanmandir Mahayantra Poojan Vidhi
Original Sutra AuthorN/A
AuthorVeershekharsuri
PublisherAdinath Marudeva Veeramata Amrut Jain Pedhi
Publication Year
Total Pages322
LanguageGujarati
ClassificationManuscript, Ritual, & Vidhi
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy