________________
RArk
મન્દિર
મહાયત્ર
*
श्री त्वां हृदोद्वहतां नृणां, तारकोऽसि कथं प्रभो ? । मध्य वातानुभावो वा, दृतिस्तरति यजलम् ॥१०॥ ॥३॥ sking * हरादीनपि जेता यो, जितः कामोऽपि स त्वया । संवर्तकः पिबत्येव, वारि वनि विनाश्यपि ॥११॥
हृद्यहो धार्यसेऽत्यन्त-गरिमाऽपि कथं जनैः? । तरद्भिराशु जन्माम्बु, चित्रा वा महतां गतिः ॥१२॥ * y- क्रोघं निरस्य भवता, कर्मचौरा हताः कथम् ? । नीलद्रुविपिनं प्लोष-त्युत किं न हिमान्यपि? ॥१३॥ विधिः । हृदब्जकोशे पश्यन्ति, योगीन स्त्वामधीश्वरम् । अक्षस्य यदि वा कोऽन्यः, कर्णिकायाः समाश्रयः?॥१४॥
* भवद्धयानाद् वपुस्त्यक्त्वा, ब्रह्मत्वे भान्ति मानवाः, धातुभेदा इव स्तुत्वं, स्वर्णत्वे प्रबलानलात् ॥१५॥ * यदन्तर्भाव्यसे भव्य-देहं नाशयसे कथम् ? । महानुभावा मध्यस्था, विग्रहस्योप - शान्तये ॥१६॥ * त्वदभेदधियाऽऽत्माऽयं, ध्यातस्त्वमिव जायते । सुघेति चिन्त्यमानं किं, स्याद्वारि न विषापहम् ? ॥१७॥ - हरादि-बुद्ध्या सेवन्ते, त्वां देवं परवादिनः। काचकामलिनः श्वेते, शब्खे वर्णान्तरेक्षिणः ॥१८॥ * आस्तां परस्तरु रपि, स्याद शोकस्त्वदन्तिके । जागर्ति उदिते वाऽर्के, जीवलोकः सभूरुहः ॥१९॥ * अधोवृन्तं मरुत्पुष्प-वृष्टया प्रत्यय एष मे । त्वयि ज्ञाते सुमनसां, बन्धनानि पतन्त्यधः ॥२०॥ * मनोऽर्णव समुत्थायाः, पीयूषत्वं भवद्गिरः । यां पीत्वा स्वचिदेग्र कायाः(?) पदं यान्त्यजरामरम् ॥२१॥ * नमनोत्पतनैश्चारु-चामराणामितीव धीः। तुल्यं प्रणमतां भावाद, भाविनामूर्ध्व-गामिता ॥२२॥
*
******