SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ ॥२१॥ યાએ બધે થી કમાણુ મન્દિર સમજવું. શ્રી આદીશ્વર સામિના સ્થળે બધે મી પાર્શ્વનાથ સ્વામી સમજવી.... કયાણ નાળચાવાળા થાળમાં - બી કયાણમન્દિર તામ્રય'ની સામે સજોડે પવિત્ર કટાસણ ઉપર બેસવું. ધૂપ દીપક ચાલુ मदिरा . डाय aad tes नापी भूगनानी २तुति all. (नमोऽर्हत्....) श्री रलमुनि प्रणीतं .... श्री कल्याण मन्दिरच्छाया स्तोत्रम् ॥ (अनुष्टुप्) पून श्रेयोवीज-मव-द्यारी, प्रणिपत्या भय प्रदौ। भवाब्धौ पततामहत्-पादौ प्रकृति पोतितौ ॥१॥ - गरिम्णोर्वर्णने यस्य, न देवा ऋषयोऽप्यलम् । स्तौमि तं कमठौन्नत्य-मूलोषर्बुधमीश्वरम् ॥२॥ सुवचा न भवद्वार्ता, प्रभो ! सामान्यतोऽपि नः । उलूक बालः किं वक्ता, धृष्टोऽपि रविरोचिषाम् ॥३॥ * आदर्शनापि सङ्ख्येया, गुणाः केवलिना न ते । कल्पान्त प्रकटोऽप्यब्धे, रत्नौघः केन मीयते ॥४॥ अनन्तयशसस्तेऽस्मि, जडोऽपि स्तवनोद्यतः । बाहू प्रसार्य ही बालः, सिन्धुविस्तार शंसिता ॥५॥ सतामपि भवल्लक्ष्मी-वक्तुं नैति कियानहम् । शोच्यैव तदियं प्रौढिः, पक्षि भाषा वदस्ति वा ॥६॥ स्तवस्तेऽद्भूत माहात्म्य, आस्तां नामापि विश्वपम् । पद्मद्रहस्य वातोऽपि, निदाघेऽध्वग तर्पणः ॥७॥ * जन्तोनश्यन्तिकर्माणि, हृदर्तिनि सति त्वयि । अन्तश्चन्दन - मायाते, मयूरे भुजगा इव ॥८॥ त्वयि दृष्टेऽपि मुच्यन्ते, नरा रौद्ररुपद्रवैः । स्फुरतेजसि गोपाले, पशवस्तस्क रैरिव ॥९॥ XXX** **** * ** ***
SR No.600292
Book TitleBhaktamar Kalyanmandir Mahayantra Poojan Vidhi
Original Sutra AuthorN/A
AuthorVeershekharsuri
PublisherAdinath Marudeva Veeramata Amrut Jain Pedhi
Publication Year
Total Pages322
LanguageGujarati
ClassificationManuscript, Ritual, & Vidhi
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy