________________
શ્રી
યાણુ
મન્દિર
महामन्त्र
पूजन
વિધિ
***********
| ॥२१३
कामदं त्वत्पदाम्भोजं मन्ये न महितं मया । इति पङ्ककलङ्कानां जातोऽहमिह मन्दिरम् ॥ ३६ ॥ मोहावतमसस्थस्य, दृश्योऽभूर्न कदापि मे । मर्माविधः पीडयन्ति, मामनर्थाः किमन्यथा ॥ ३७ ॥ श्रुत- पूजित दृष्टोऽपि न सम्यग् भावितोऽसि मे । पातकैरिति लिप्ये यद्, भावशून्या क्रियाफला ॥ ३८ ॥ विश्ववत्सल ! निर्लोभ !, शरण्य ! करुणापते ! | भक्तिभाजमिदानीं मा - मदुःखाङ्कुरितं कुरु ॥३९॥ सत्यं सर्वस्य शरणं, त्वामपि प्राप्य दैवतम् । प्रमादी यदि वंध्योऽस्मि, हा हतोऽस्मि गतिः क मे ? ॥४०॥ देवेन्द्रवन्द्य ! सर्वज्ञ !, दयालो ! नाथ ! तायितः ! । व्यसनेभ्यो ऽतिसीदन्तं, पितः ! पाहि पुनीहि माम् ॥ ४१ ॥ त्वदागमानुकम्प्यस्य, या सम्यग् मतयोग्यता । तत्प्रसादात् प्रभुर्भुवा - स्त्वमेवात्र परत्र मे ॥ ४२ ॥ नित्यमेव भवद्विम्ब - दर्शिभिः प्रणिधानिमिः । यैः प्रभो ! सान्द्ररोमाञ्च – कञ्चुकाङ्गैः प्रणीयसे ॥४३॥ अक्षयप्रतिभारक्ता, दिव्यां सम्भुज्य सम्पदम् । ते त्रिरत्नयुजो वेगाद्, विन्दन्ति परमं पदम् ॥४४॥ इत्येष किल कल्याण - मन्दिरानुगचेतसा । रत्नेन मुनिना नूतः, श्रीपार्श्वपरमेश्वरः ॥ ४५ ॥ इदं कल्याणमन्दिरच्छायास्तोत्रं पुरुषादानीयस्य । ( नमोऽर्हत् ) .... अर्हन्तो भगवन्त पार्नु -८ बोली अधाको मा भन्त्री प्राशु बार गोलवा. (१) ॐ ह्रीँ नमो अरिहंताणं । ( २ ) ॐ ह्रीं नमो सिद्धाणं । (३) ॐ ह्रीँ नमो आयरियाणं । ( ४ ) ॐ ह्रीँ नमो उवज्झायाणं ।
V
(५) ॐ ह्रीँ नमो
**********************