SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ भा ભક્તામર મહાયશ્ર જન વિધિઃ *** ॐ ह्रीँ ँ हूँ हः सहर्षं हहहहहसिते त्रक्रसङ्काशवीजे ! हाँ ह्रौं ह्रः यः क्षीरवर्णे ! कुवलयनयने विद्रवं द्रावयन्ती । ह्री हैं। ह्रः क्षः त्रिलोकैरमृतजरज रैर्वारणैः प्लावयन्ती हैं। ह्रीं ह्रीं चन्द्रनेत्रे! भगवति सततं पाहि मां देवि ! चक्रे ! ||५|| आँ आँ आँ ह्री ँ युगान्ते प्रलयविचयुते कारकोटिप्रतापे ! चक्राणि भ्रमयन्ती विमल - वरभुजे पद्ममेकं फलं च। सच्चक्रे कुङ्कुमाङ्केर्विधृतवनिरुहं तीक्ष्णरौद्रप्रचण्डे ही ही ही कारकारीरमरगणत वो पाहि मां देवि ! चक्रे ! ॥ ६ ॥ श्राँ श्री ॐ श्रः सवृत्तिस्त्रिभुवमहिते नादबिन्दुत्रिनेत्रे वं वं वं वज्रहस्ते ललललललिते नीलशोनीलकोषे । चं चं चं चक्रधारी चलचलचलते नूपुरालीढलोले त्वं लक्ष्मीं श्रीसुकीर्ति सुरवरविनते पाहि मां देवि ! चक्रे ! ॥ ७ ॥ ॐ ह्रीँ ँ हूँकारमन्त्रे कलिमलमथने तुष्टिश्याधिकारे ह्रीँ ह्रीँ हः यः प्रघोषे प्रलययुगजटीज्ञेयशब्दप्रणादे । यां यां यां क्रोधमूर्ते ! ज्वलज्वलज्वलिते ज्वालसंज्वाललीढे आँ हूँ ॐ अः प्रघोषे प्रकटितदशने पाहि मां देवि ! चक्रे ! ॥८॥ यः स्तोत्रं मन्त्ररूपं पठति निजमनोभक्तिपूर्वं श्रृणोति त्रैलोक्यं तस्य वश्यं भवति बुधजनो वाक्पटुत्वञ्च दिव्यं । सौभाग्यं स्त्रीषु मध्ये खगपतिगमने गौरवं त्वत्प्रसादात् डाकिन्यो गुह्यका विदधति न भयं चक्रदेव्याः स्तवेन ॥ ९ ॥ ॥ इति चक्रेश्वरीदेवीद्वितीस्तोत्रम् ॥ - ॥१७॥
SR No.600292
Book TitleBhaktamar Kalyanmandir Mahayantra Poojan Vidhi
Original Sutra AuthorN/A
AuthorVeershekharsuri
PublisherAdinath Marudeva Veeramata Amrut Jain Pedhi
Publication Year
Total Pages322
LanguageGujarati
ClassificationManuscript, Ritual, & Vidhi
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy