SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ * ********** श्री श्रीचक्रेश्वरि शासनं जिनपतेस्तदक्षसि त्वं मुदा ये केचिजिनभाषितान्यवितथान्युच्चैः प्रजल्पन्ति च । *१६॥ ४२ * भव्यानां पुरतो हितानि कुरुषे तेषां तु तुष्टिं सदा क्षुद्रोपद्रवविद्रवं प्रतिपदं कृत्वा कृतान्तादपि ॥९॥ * महाय* MAGAR श्रीचक्रेश्वरि विश्वविस्मयकरी त्वं कल्पवृक्षोपमा धत्सेऽभीष्टफलानि वस्तुनिकृति दत्से विना संशयं । * A- तेन त्वं विनुता मयाऽपि भवती मत्वेति मन्निश्चयं कुर्याः श्रीजिनदत्तभक्तिषु मनो मे सर्वदा सर्वथा॥१०॥ * १२-श्रीचक्रे!चक्रभीमे!ललितवरभुजे!लीलयालोलयन्ती चक्रं विद्युत्प्रकाशं ज्वलितशितशिखखेखगेन्द्राधिरूढे!* 'तत्त्वेरुभूतभावे सकलगुणनिधे! त्वं महामन्त्रमूर्ते क्रोधादित्यप्रतापे! त्रिभुवनमहिते! पाहि मां देवि ! चक्रे ॥१॥ *क्ली क्ली क्ली कारचित्ते!कलिकलिवदने!दुन्दुभिभीमना !हाँ ही हः सः खबीजे!खगपतिगमने! मोहिनी * शोषिणी त्वम् । तच्चकं चक्रदेवी भ्रमसि जगति दिक्चक्रविक्रान्तकीर्ति-विनौषं विघ्नयन्ती विजयजयकरी पाहि । * मां देवि!चके!॥२॥श्री श्री श्रृं श्रः प्रसिद्धे !जनितजनमनःप्रीतिसन्तोषलक्ष्मी श्रीवृद्धि कीर्तिकान्तिं प्रथयसि । वरदे!त्वं महामन्त्रमूर्ते ।ौलोक्यं क्षोभयन्तीमसुरभिदुरहुङ्कारनादैकभीमे ! क्लीक्ली क्ली द्रावयन्ती हुतकनकनिभे पाहि मां देवि ! चके ! ॥३॥ वज्रक्रोधे ! सुभीमे ! शशिकरधवले ! भ्रामयन्ती सुचक्र * * हाँ ही हूँ ह्रः कराले ! भगवति ! वरदे ! रुद्रनेो ! सुकान्ते ! आँ इँ उँ क्षोभयन्ती त्रिभुवनमखिलं तत्त्वतेजःप्रकाशि ज्वाँ ज्वी ज्वी सच्चवीजे प्रलयविषपुते ! पाहि मां देवि ! चके ! ॥४॥ ********
SR No.600292
Book TitleBhaktamar Kalyanmandir Mahayantra Poojan Vidhi
Original Sutra AuthorN/A
AuthorVeershekharsuri
PublisherAdinath Marudeva Veeramata Amrut Jain Pedhi
Publication Year
Total Pages322
LanguageGujarati
ClassificationManuscript, Ritual, & Vidhi
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy