________________
भा
ભક્તામર
મહાયન
જનનોંધઃ
श्रीचक्रेश्वरी चन्द्रमण्डलमिव ध्वस्तांधकारोत्करं भव्यप्राणिचकोरचुम्बितकरं संतापसंपद्धरं । सम्यग्दृष्टिसुखप्रदं सुविशदं कान्त्यास्पदं संपदां पात्रं जीवमनः प्रसादजनकं भाति त्वदीयं मुखम् ॥ २ ॥ श्रीचक्रेश्वरी युष्मदाननरविं पश्यन्ति नैवोदितं ध्वस्तध्वान्ततति प्रदत्तसुगतिं संप्राप्तमार्गस्थिति । ते ज्ञेया इह कौशिका इव जना हेयाः सतां सर्वथा नादेयाः कुदृशो भवन्ति भगवत्युच्चैः शिवं वांछतां ॥३॥ श्रीचक्रेश्वरी युष्मदधिचरितं सर्वत्र तद्विश्रुतं । कस्याज्ञस्य मनोमुदे भवति नो निष्पुण्यचूडामणेः । कारुण्यान्वितमं गिसंमतमतिभ्रान्तिप्रशान्तप्रियं श्री संकेतगृहं सदास्तविरहं पुण्यानुबन्धि स्फुटम् ॥४॥ श्रीचक्रेश्वरि ये स्तुवन्ति भवतीं भव्या भवद्भक्तयः । श्रीसर्वज्ञपदारविन्दयुगले विश्राममातन्वतीम् ॥ भृङ्गीवत्सदृशां सुखं त्वसदृशं संप्रार्थयन्तो जनास्ते स्युर्ध्वस्तविपत्तयः सुमतयः स्पष्टं जितारातयः ॥ ५ ॥ श्रीचक्रेश्वरि नित्यमेव भवतीनामाऽपि ये सादरं । सन्तः सत्यशमाश्रिताः प्रतिपदं सम्यक् स्मरन्ति स्फुरत् ॥ तेषां किं दुरितानि यान्ति निकटे नायाति किं श्रीर्गृहे । नोपैति द्विषतां गणोऽपि विलयं नाऽभीष्टसिद्धिर्भवेत् ॥ श्रीचक्रेश्वरि ये भवन्ति भवतीपादारविन्दाश्रितास्ते भृङ्गा इव कामितार्थमधुनः पात्रं स देवाङ्गिनः । जायन्ते जगति प्रतीतिभवनं भव्याः स्फुरत्कीर्त्तयस्तेषां कापि कदापि सा भवति नो दारिद्र्यमुद्रा गृहे ॥७॥ श्रीचक्रेश्वरि यः स्तवं तव करोत्युच्चैः स किं मानवः कस्मादन्यजनाच्च याचत इह क्लेशैर्विमुक्ताशयः । कासश्वासशिरोगलग्रहकटीवातातिसारज्वर - स्रोतो नेत्रगतामयैरपि न स श्रेयानिह प्रार्थते ॥८॥
६ ।।१५।।
*********
**********