SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ भी લકતામરે Ekkkka स्वर्णाभा गरुडासनाष्टभुजयुग वामे च हस्तोचये, वज्रचापमथाङ्कुशं गुरुधनुः सौम्याशया विभ्रती। ॥१८॥ * तस्मिंश्चापि हि दक्षिणेऽथ वरदं चक्रं च पाशं शरान सन्चका परचक्रभञ्जनरता चक्रेश्वरी पातु नः॥ (Auraissan) ॐ नमः श्री चक्रेश्वर्य ऋषभनाथशासनदेव्यै सा श्रीचक्रेश्वरीदेवी-सायुधासवाहना-सपरिकरा-इह श्री भक्तामरमहायन्त्र-पूजन विधि-महोत्सवे-अत्र आगच्छ आगच्छ स्वाहा । अत्र तिष्ठ तिष्ठ स्वाहा । अत्र पूजाबलिं गृहाण गृहाण स्वाहा ॥ (AIN याl) – आया दिनार શ્રીભકતામર સ્તોત્રકાર ૨૦મા પટ્ટધર શ્રીમાનતુંગસૂરીશ્વરજીનું સંક્ષિપ્ત ચરિત્ર તથા નવ સ્મરણમાં સક્ષમ મરણ શ્રી લકતામર સ્તોત્ર તથા શ્રી ભક્તામર મહાપૂજન અંગે નમ્રતિવેદન ......... મા પ્રભાચન્દ્રસૂરીશ્વરજી વિરચિત પ્રભાવક ચરિત્રમાં લખ્યું છે કે વારાણસી નગરીમાં હર્ષદેવ નામના રાજા ત્યાં બ્રહ્મક્ષત્રિય જાતિના ધનદેવ નામના अहि तभने मानतु नामना .- ब्रह्म क्षत्रिय जातीयो धनदेवाऽभिधः सुधीः। श्रेष्ठी तत्राभवद् विश्वप्रजाभूपार्थसाधकः ॥६॥ तत्सुतो मानतुङ्गाख्यो-विख्यातः सत्त्वसत्यभूः । अवज्ञातपरद्रव्य वनितावितथाग्रहः ॥७॥ Hist - AmR श्री अमोश4 श्री गुरसरीवर वियित સં. ૧૮૨૬ ભાદરવામાં ૧૫ડર લેક પ્રમાણુ સંસ્કૃત વિવત્તિમાં – મન્નાજ્ઞા તથા કી લકતામર - સ્તોત્રની ૨૮ नी या छ-awi avj - पुराऽमरावतीजयिन्यां श्री उज्जयिन्यां पुरि वृद्धभोजराजपूज्योऽधीत शास्त्रपूरो मयुरो नाम पण्डितः-प्रति वसति स्म, तजामाता वाणः सोऽपि विचक्षणः k ** ** * ****
SR No.600292
Book TitleBhaktamar Kalyanmandir Mahayantra Poojan Vidhi
Original Sutra AuthorN/A
AuthorVeershekharsuri
PublisherAdinath Marudeva Veeramata Amrut Jain Pedhi
Publication Year
Total Pages322
LanguageGujarati
ClassificationManuscript, Ritual, & Vidhi
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy