________________
चिरं च जीवंतु जे नदीरुक्खा । सुण्हायपुच्छयाणं घत्तीहामो पियं काउं ॥ २ ॥ सो य तसेि घरं वा वारं ण याण, तीसे य बितिज्जगाणि चेडरूवाणि रुक्खे पलोयंताणि अच्छंति, तेण ताणं पुप्फफलाणि सुबहृणि दिण्णाणि, पुच्छियाणि य-का चूर्णौ एसा १, ताणि भांति अनुगस्स सुण्हा, सो य तीए विरहं न लहइ, तओ परिव्वाइयं ओलग्गिउमाढत्तो, भिक्खा दिण्णा, सा २ अध्ययनेः ४ तुट्ठा भइ- किं करेमि ओलग्गाए फलं १, तेण भणियं- अमुगस्स सुण्डं मम करण भणाहि, तीए गंतूण भणिया अमुगो ते एवंगुण
H९० ॥
जातीओ पुच्छर, एसा रुट्ठा, एयाए तुल्गाणि धोवंतीए मसिलित्तएण हत्थेण पट्टीए आइया पंचगुलयं, अवदारेण निच्छूढा, गया तस्स साहइ, नामपि सा तव न सुणेइ, तेण णायं कालपंचमीय अवद्दारेण अतिगंतव्वं, अतिगओ य, असोगणियाए मिलियाणि, सुत्ताणि य जाव पस्सावगएण ससुरेण दिट्ठाणि, तेण णायं ण एस मम पुत्तो, पच्छा पायाओ णेउरं गहियं वेतियं च, तीए सो मणिओ-णास लहुं, आवइकाले साहेज्जं करेज्जासि, इयरी गंतूण भत्तारं भणइ एत्थ धम्मो असोगवणियं वच्चामो, गंतूण सुत्ताणि, खणमेगं सुविऊण भत्तारं उट्ठषेह, भणह य-तुन्भं एयं कुलाणुरूवं १ जेण मम पायाओ ससुरो णेउरं कड्डइ, सो भणइ सुय पभाए लब्मेहित्ति, पभाए थेरेण सिहं, सो रुट्ठो भणइ विवरीयं, थेरोवि भणति मया दिट्ठो अण्णो पुरिसो, विवादे जाए सा भणइअहं अप्पाणं सोहयामि, एवं करेहि, ततो व्हाया कयबलिकम्मा गया जक्खघरं, तस्स जक्खस्स अंतरद्वेणं गच्छंतो जो कारी सो लग्गह, अकारी नीसरह, ततो सो विडप्पितयमो पिसायरूवं काऊण निरंतरं घणं कंटे गेण्डर, तओ सा गंतूणं तं जक्खं भणइ-जो मम मातरपितिदिण्णओ भत्तारो तं च पिसायं मोत्तूण जर अण्णं पुरिसं जाणामि ता मे तुमं जाणेज्जासित्ति, जक्खो विलक्खो चिंते अहंपि वंचिओ एताए, णत्थि सतित्तणं धुत्ताए, जाव जक्खो चिंतेइ ताब सा निष्फिडिया, तओ सो थेरो सव्वलोगेण
श्रीदशवैकालिक
नूपुरपंडितोदारहणं
॥ ९० ॥