SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ -5 श्रीदश पठितव्यः, इदितोऽनुबंधीतोरिड् (नुम्) विपूर्वस्य विअंस एवं स्थिते 'भूवादयो धातव' इति धातुसंज्ञा स्वार्थिको णिच् अनुबंध- स्थापकवैकालिका लोपः परगमनं व्यंसि, सनायंता (पा. ३-१३२) इति धातुसंज्ञा, प्रत्ययाधिकारे ण्वुल्तृचा (पा. ३-१-१३३) वि-16 न्यसकचूर्णी ति ण्वुल् प्रत्ययः, अनुबंधलोपः, युवोरनाका' (पा. ७-१-१) विति अकादेशः, परनिटीति (पा. ६-४.५१) णिलोपः, परगमणं, लूषकाः १ अध्ययने व्यसयतीति व्यंसकः, जहा एगो गामेल्लओ सगडं कट्ठाण भरेऊण नगरं पविठो, गच्छंतेणं अंतराले एगा तित्तिरी मइया दिहा, तं गेण्डिऊण सगडस्स उवरि पक्खिविऊण नगरं पविट्ठो, सो एगेण नगरधुत्तेण पुच्छिओ-कहं सगडतित्तिरी लब्भइ, तेणल गामिल्लएण भण्णइ-तप्पणादुगालियाए लब्भइ, ततो तेण सक्खिणो आहणित्ता सगडं सतित्तिरीय गहिय, ततो सो गामिल्लओ दीणमणसो अच्छइ, तत्थ य एगो मूलदेवसरिसो दिट्ठो, पुच्छिओ-किं सीयसि? अरे देवाणुप्पिया!, तेण भणियं-अहमेगेण गोहेण इमेण पगारेण छलिओ, तेण भणियं-मा बीहेहि, तस्स तप्पणादुयालियं तुमं सोवयारं मग्ग, माइठ्ठाणं सिक्खाविओ, एवं भवउत्ति भणिऊण तस्स सगासे गओ, भणियं चणेण-मम तइ सगडं हितं तो मे इदाणि तप्पण्णादुगालियं सोवयारं दवावेहि, एवं होउत्ति घरं नीओ, महिला संदिट्ठा-अलंकियविभूसिया परमेण विणएण एतस्स तप्पणादुगालियं देहि, सा वयणसमं उवडिया, ततो सो सागडिओ भणइ-ममंगुली छिण्णो, इमो-चीरेण वेढितो, न सकेमि आदुयालेउ, तुम आदुयालेउं देहि, आदुयालिया तेण हत्थेणं गहिया, गामिल्लओ तेण सम संपढिओ, लोगस्स य कहइ-जहा मए एसा सतित्तिरिगेण सगडेण गहिया, ताहे तेण धुत्तेण सगडं विसज्जियं, तं च पसादेऊण भज्जा नियत्तिया। तहा जीवचिताएवि कोऽवि कुप्पावयणिओ चोइज्जा जहा जिणप्पणीते मग्गे अस्थि जीवो अत्थि घडो, अत्थित्तं जीवेऽवि घडेवि, दोसुवि अविससेण वदृत्ता अत्थिसद्दतुल्लचणेण दीवघडाणं एगर -ACCORKSHEERAL
SR No.600287
Book TitleDashvaikalik Churni
Original Sutra AuthorJindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1933
Total Pages384
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy