________________
चतुर्विध उपाया:
श्रीदश- पवयणे जीवो दबयाए निच्चो पज्जवेहिं अणिच्चो, एत्थ दिढतो- सोवण्णयंगुलेज्जगं, जहा सुवण्णमयस्स अंगुलेज्जगस्स कुंडलवैकालिकातण उप्पण्णस्स उप्पाओ भवइ, अंगुलेज्जगत्तणेण विगमो, सुवण्णत्तणेण अवट्टिई चेव, जीवदव्यस्सवि मणुस्सभावेण उप्पण्णस्स
चूर्णी माणुसतेण उप्पाओ, देवादाण अण्णयरगेण विगमो भवइ, जीवसणे अवडिओ चेव, तम्हा जिणपवयणे जीवो दबट्टयाए णिच्चो १ अध्ययन पज्जवेहिं अणिच्चोत्ति, अवाओत्ति दारं गतं । इदाणि उवाएत्ति दारं-सो य दव्वादी चउबिहो, तत्थ दव्योवायो जहा धातु॥४४॥
Mवाइया उवाएण सुवणं करेंति, एवं तारिसे संघकज्जे समुप्पण्णे उवाएण जोणीपाहुडाइयं पडिणीयं आसयंति, विज्जातिसएहिं
वा एरिसे दरिसेइ जेण उवसमेइ। खेत्तावाओ. जहा नावाए पुब्बवेतालीओ अवरावेयालि गम्मइ, एवं विज्जाइसएहिं अद्धाणाइसु नित्थरियव्वं । कालउवाओ जहा नालियाए कालो नज्जइ, एवं सुत्तत्थेहिं एत्तिएहि परियट्टिएहिं एत्तिओ कालो गओ भवइ, एवं
जाणियच्वं । भावउवाए उदाहरणं, सणिओ राया भज्जाए भण्णइ-जहा मम एगर्थभं पासादं करहि, तेण वड्डइणो आणत्ता, गया बाकट्टछिंदगा, तेहिं अडवीए महइमहालओ दुमो दिट्ठो, जेणेस परिगहिओ सो दरिसावेइ जड़ अप्पाणं ताणं न छिंदामो, अह &ान देइ दरिसावं तो छिंदामोत्ति, तहा तेण रुक्खवासिणा वाणमंतरेण अभयस्स दरिसाओ दिण्णो, अहं रपणो एगखभं पासाद
करेमि सव्वोउगं च आराम करेमि सव्ववणजातीउवयं. मा छिंदहत्ति, एवं तेण कओ पासाओ। अण्णदा एगाए मातंगीए ४ अकाले अंबडाहलो. सा भत्तारं भणइ- मम अंबयाणि आणहि. तदा य अकालो अंबयाणं, तेण ओणामणीए विज्जाए डालं | ओणामिय, अह ताणि गहियाणि, पुणो य उण्णामिणीए उण्णामियं, पभाए रण्णा दिटुं, न दीसइ, को एस मणूसो अइगओ?, जस्स18 एरिसी सत्ती सो ममं अंतरं अवि धरिसेहित्तिका अभयं सद्दावेऊण भणइ- सत्तरत्तस्स अब्भंतर जइ चोरं जाणीस तो ते नस्थि ।
॥४४॥