________________
श्रीदशवैकालिक
१ अध्ययन
॥४३॥
खममा रुद्रा, णिग्गच्छंती य गहिया चाउम्मासियखमएण पोत्ते, भणिया य तेण-कडपूयणि! अम्हे तवच्चरणिणो ण वंदसि. क्षेत्रकालएवं करभोयणं वंदसित्ति, सा देवया भणइ-अहयं भावखमयं वंदामि, न पूयासकारपरे माणिणो वंदामि, पच्छा ते चेल्लगं तेणाभावापाया: अमरिसे वहंति, देवता चितइ-मा एते चल्लगं खरंटहिति, तो सण्णिहिता चेव अच्छामि, ते ताहं पडिचोदेहामि, वितियदिवसे य चेल्लओ संदिसावेऊण गओ तोसीणस्स, पडियागतो आलोएत्ता चाउम्मासियखमयं निमंतेइ, तेण पडिग्गहम्मि निच्छूढं, चेल्लओ भणइ-मिच्छामि दुक्कडं जं तुज्झमए खेलमल्लओण पणामिओ, तं णेण उप्पराहुत्तो चेव फेडेता खेलमल्लए छूट, एवं जाव मासिएणवि णिच्छूढं, तं तेणं चेव फेडियं आउगलित्ता, लवणं गेण्हामित्तिकाउं खमएण चेल्लओ बाहुँमि गहिओ, तं तेण तस्स चेल्लगस्स अदीणमणसस्स (विसहमाणस्स) विसुद्धपरिणामस्स लेसाहिं विसुज्झमाणीहिं तदावरणिज्जाणं कम्माण खएण उवसमेणं च केवलणाणं समुप्पण्णं, ताहे सा देवता भणइ- कहं तुमे वंदियव्वा ? जेणेव कोहाभिभूयां अच्छह, ताहे ते खवगा संवेगसमावण्णा मिच्छामि दुक्कडंति अहो बालो उवसंतो अम्हेहिं पावकम्मेहिं आसादिओ, एवं तेर्सि सुहज्झवसाणाणं केवलणाणं समुप्पणं, एवं अवायो | कातब्बो कोहादीहिं ॥ तहा जीवचिंताए सेहादीणं अवाओ दरिसिज्जइ, संवगनिमित्तं सम्मत्तथिरीकरणनिमित्तं च, जहा जस्स वाइणो जीवो दव्वओ खेतओ कालओ भावओ य निच्चो तस्स सुहदुक्खेहिं जीवो न संजुज्जइ, संसारमोक्खो वान भवइ, कह', सो तेहिं कूडत्थो अचलो मओ, अचलो सुहदुक्खाइएहि कारणेहिं ण परिणमइ, जो सुही तेण सुहिणा चेव भवियब्वं, तहा जस्स ॥४३॥ | वाइणो जीवो एगतेण अणिच्चो खणे खणे उप्पज्जइ विणस्सइ य, तस्स य सव्वसो चेव खणे खणे उप्पण्णस्स विणहस्स य अवथिती चेव नत्थि, अणवडियस्स सुहदुक्खपयोगो न भवइ, जम्हा एते दोण्णिवि निच्चानिच्चपक्खा असव्वण्णुदिट्ठा तम्हा इह जिण