SearchBrowseAboutContactDonate
Page Preview
Page 338
Loading...
Download File
Download File
Page Text
________________ र - श्रीदशवैकालिक चूर्णी. - - . .. भक्षपदया ५ 1- १० भिक्षु अ. ॥३३४॥ | इमेण अमेण पज्जाएण निरुत्तं भण्णइ, तंजहा-'ज भिक्खणमेतवित्ती० ॥३४६॥ गाहा, जम्हा भिक्खणमेत्तविधी अतो || | भिक्खू भण्णइ, अणं कम्मं भण्णइ, जम्हा अणं खवयइ तम्हा खवणो भण्णइ, तबसंजमेसु बट्टमाणो तवस्सी भण्णइ, णिरुत्तं गयं || इदाणं एगठियाणि भिक्खुस्स तिहिं गाहाहिं भण्णंति-'तिन्ने नाती० (ताइ वृ०॥३४७|| गाथा, पब्वइए अणगारे०॥३४८॥ निक्षपाः एत्तो परं तु (साहू लूहे अ तहा) गाहा।।३४९।। तत्थ 'तिण्णो' नाम जम्हा संसारसमुई तरिंसु तरति तरिस्सति य इति तिणे, जम्हा अण्णेऽवि भविए सिद्धिमहापट्टणं अविग्घेण णाणाइणा पहेण नयति तम्हा नेया, दविए नाम रागदोसविमुक्को भवइ, वयाणि एतस्स अत्थि अतो वती, खमतीति खंतो, इंदियकसाया दमतीति दंतो,पाणवहादीहिं आसवदारेहिं न पविरमहात्ति विरए, मुणी | मुणित्ति वा नाणित्ति वा एगट्ठा, अहवा सावज्जेसु मोणमासेवातत्ति मुणी, तवे ठियो तावसो, पनवयतीति पनवओ, 'उज्जु' मायाविरहिओ अहवा उज्जु-संजमो तंमि अवस्थिओ उज्जु भवइ,भिक्खू पुब्वभाणिओ, चुज्झइत्ति बुद्धो,जयणाजुत्तो जती, विदू नाम विदुत्ति वा नाणित्ति एगट्ठा,(पढमाए) गाहाए अत्थो भणिओ । इदाणिं बिइयाए भण्णइ, तत्थ पव्वइए णाम यो वा पाणवधादीओ प्रव्रजितो, अणगारो णाम अगारं घरं भण्णइ, तं जस्स नत्थि सो अणगारो, अढविहाओ कम्मपासाओ डीणो पासंडी, तवं चरतीति चरओ, अट्ठारसविहं बंभ धारयतीति बंभणो, भिक्खणसीलो भिक्खू, सब्बसो पावं परिवज्जयंतो परिवायगो भण्णइ, सममणो समणो, बाहिरब्भंतरेहिं गंथींह विरओ निग्गंथो, अहिंसादीहिं संमं जुओ संजतो, जे बाहिरम्भतरेहिं विप्पमुक्को सो मुत्तो। वितियाए ॥३३४॥ अत्थो भणिओ । इदाणिं तस्याए गाहाए अत्थो भन्नति, तत्थ णिव्वाणसाहए जोगे पहे साधयतीति साधू, अंतपतेहिं लूहेहिं जीवतित्ति लूहे, अहवा कोहादिणा हासो तस्स नत्थि सो लूहो, संसारसागरस्स तीरं अत्थयतीति तीरही, अत्थयति नाम अत्थ 2-LICE
SR No.600287
Book TitleDashvaikalik Churni
Original Sutra AuthorJindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1933
Total Pages384
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy