________________
MORA
श्रीदश- तं साहू एक्केक्कओ डहरं मज्झिम महल्लं वा इत्थिं वा पुरिसंवा नपुंसगंवा पव्वइयं गिहत्थं वा न हीलेज्जा, तत्थ हीलणा जहा सूया र उद्देशकः वैकालिक अणीसरं ईसरं भण्णइ, दुटुं भग भण्णइ, एवमादि, खिसीद असूयाइ जाइतो कुलओ कम्मायो सिप्पयो वाहिओ वा भवति, जाइओ चूर्णी जहा तुम मच्छजाइजातो, कुलओ जहा तुमंजारजाओ, कम्मओ जहा तुमं जडेहिं भयणीजो, सिप्पयो जहा तुम सो चम्मगारो.
IN वाहिओ जहा तुम सो कोढिओ, अहवा हीलणाखिसणाण इमो विसेसो-हीलणा नाम एक्कवारं दुव्वयणियस्स भवइ, पुणो २ विनयाध्य. खिसणा भवइ, अहवा हीलणाऽतिफरुस भणियस्स भवइ, सुठु निठुरं भासितस्स खिसणा भवइ, सा य हीलना खिसणा य ॥३२३॥
थंभाओ कोहाओ वा हवेज्जा, तेहिं थंभकोहेहिं पुयमेव हीलणाखिसणाओ जढाओ भवंति, जो अहीलणो अखिंसणो य स य पूयणि
ज्जोत । किंच-'जे माणिया०॥४५॥ वृत्तं, 'जे' त्ति अणिहिट्ठाणं गहणं, 'माणिया' नाम अब्भुट्ठाणसकारादीहिं, सययंति 18 वा अणुबद्धति वा एगट्ठा, अणुबद्धमेव ते आयरिया तेसु सीसेसु उबएसपंरिचोदणाहिँ पडिमाणयंति, तहा' जत्तेण कन्नं व
निवसयंति' जहा मातापितरो कन्नं आबालभावाओ आरम्भ महता पयत्तेण संवढेऊण सारक्खिऊण पयत्तेण निवसंति, निवासो नाम भचाराणुप्पयाणं भण्णइ, एवं ते आयरियावि तं सीसं विणयमूलं धम्मं सिक्खावेऊण सुत्तत्थतदुभओववेए य आयरियत्ते ठायति, जम्हा ते एवंविधं पच्चवगारं कुव्वंति अतो ते अब्भुटाणण माणणोवाएण माणेज्जा , 'माणरिहे| नाम जो सो अन्भुट्ठाणसकारादिसंमाणो तस्स परमत्थओ ते अरहा, ण कुतित्थियाईण आयरियत्ति, तवस्सी णाम तवो बारसविधो है।
माधो ॥३२३॥ सो जेसि आयारियाणं अस्थि ते तवास्सिणो, जिइंदिए णाम जियाणि सोयाईणि इंदियाणि जेहिं ते जिइंदिया, सच्चं पुण भाणयं जहा । कसुद्धीए तमि रओ सञ्चरओ, ते एवंगुणजुत्ता माणणिज्जत्ति, जो ते माणियइस पूणिज्जो भवतित्ति । इदाणि सपूयाणज्जेसु जं|
*AROSCORN.