________________
श्रीदशवैकालिक
चूण.
९ विनयाध्य.
॥३२२॥
सादि कुइंग मण्ण, तं न करेइ अकुहति, अज्जवसंपण्णो अमाई भण्णइ, तहा अपिणे यादि 'अपिसुणे ' णाम नो मनोषीतिभेदकारए, अदीण वित्ती नाम आहारोवहिमाइसु अलब्भमाणेसु णो दणिभावं गच्छइ, तेसु लद्धेसुवि अदीणभावो भवइत्ति 'अदीणवित्ती नो भावए ' नाम नो अन्नं एवं वएज्जा, जहा तुम मए अन्नउत्थियाणं गिहत्थाण य पुरओ ठविज्जासि, जहा अहो तवस्सी विजातिसयपत्तो नेमित्तिओ एवमादि य, सयमवि अप्पणो नो एवं वएजा जहा धम्मी खमओ नाणी वा गेमित्तिओ वा विञ्जासिद्धो वा असुगकुलिंगो वा एवमादि, तहा नडनदृगादिसु णो कूउहलं करेह, जो एयगुणजुत्तो साहू सो सदा पूयणिज्जो भवइ ।। किंच- 'गुणेहि साधू ० ॥ ४४६ ॥ वृत्तं, जे एते विणयगुणा भणिया जो एतेहिं गुणेहिं जुत्तो सो साधू भवइ, तव्चिवरीएहिं अगुणेहिं असाधु भवइत्तिणाऊण साहूणं जे गुणा ते गेण्हाहि, मुंचहि असाहुअगुणे गंधलाघवत्थमकारलोवं काऊण एवं पढिजइ जहा मुंचऽसाधुत्ति विविध - अणे गप्पगारं अप्पगं कम्मुणा अद्वविधेण बज्झमाणं अप्पणो विजाणिय जो रागदोसेहिं समो से पूयणिज्जो भवतिति । आह-वियाणिया अप्पर्गति भाणियव्वे सह किमत्थं अप्पगेणंति भण्णति ?, आयरिओ आह-केसिंचि उलूगादीण णाणस्स णाणिणोऽविहु अभावो, तप्पडिसेहणत्थं अप्पकद्दणंति, किंच- ' तहेव डहरं च महल्लगं वा० ' ॥ ४५०॥ वृत्तं, ' तहेव ' त्ति जहा अवण्णवायादी ण कप्पंति आयरिडं तहा इदमवि, एवसदो पायपूरणे, डहरो-बालो भण्णइ, 'महल्लो' थेरो भण्णइ, चकारगहणेण मज्झिमवओऽवि गहिओ, एतेसिं एक्केक्को इत्थी पुरिसो वा होज्जा, 'एगरगहणे गहणं तज्जातीयाण' मितिकाउं नपुंसगोऽवि गहिओ, तत्थ इत्थी गिहत्था वा होज्जा पव्वहगा वा, एवं पुरिसोऽवि, नपुंसगोऽवि, सोण कप्पइ पव्वावे, जाहे अणाभोगादिणा कारणण पव्त्राविओ होज्जा तां सव्वप्पगारेण विगिचणिज्जो, अढवा सोऽवि चरगादिपव्वज्जाए पव्वइओ होज्जा,
२ उद्देशकः
॥३२२॥