SearchBrowseAboutContactDonate
Page Preview
Page 275
Loading...
Download File
Download File
Page Text
________________ 56-57 -% आचारप्रणिधेरुपक्रमः चूणौँ । सोनामनिप्फण्णो गओ, इदाणिं सुत्ताणुगमे सुत्तमुच्चारेयव्वं अक्खलियं जहा अणुयोगद्दारे, तंजहा-'आयारप्पणिहिं लद्धं' वैकालिक ॥ ३३५ ॥ सिलोगो, 'अभ्रवभ्रमभ्रचर' गत्यर्थाः, चरधातुः, अस्य धातोः आङ्पूर्वस्य 'पदरुजविशस्पृशो घनिति (पा. ३-३-१६) घञ् प्रत्ययः, अकारः 'अचो णिती' ति (पा. ७-२-११५) वृद्धयर्थः, घकारः 'चजोः कुर्घण्यतो' रिति (पा. ८ आचार ७-३-५२) विशेषणार्थः, धातोः 'अत उपधाया' (पा. ७-२-११६ ) वृद्धिः, आचर्यतेऽसावित्याचारः, तत्थ आयारो पुवभप्रणिधौ णिओ, डुधाञ् धारणपोषणयोः, अस्य धातोः प्रपूर्वस्य निपूर्वस्य च ' उपसर्गे घोः कि' रिति (पा. ३-३-९२) उपपदे 'घुसंज्ञकेभ्यः धातुभ्यः किप्रत्ययो भवति, ककारादिकारमपकृष्य ककारः ' किति चे' ति लोपः, 'आतो लोप इति किति चे' ति (पा. ॥२७१॥ ६-४-६४) आकारलोपः, 'नेगदनदपदपतपदघुमास्यतिहन्तियातिवातिद्रातिप्सातिवपतिवहतिशाम्यतिचिनोतिदेग्धिषु चे'ति णित्वे, तस्य उपसर्गस्थानिमित्तात् णकारो भवति परगमनं च, प्रणिधीयते प्राणिधिः, प्रणिधिरभिहिता, आचारे प्राणधिः आचारप्रणिधिः तस्मिन्नाचारप्रणिधौ अध्यवसायः, 'डुलभ प्राप्तौ' धातुः, अस्य धातोः 'समानक केषु तुमुन् प्रत्ययः (पा. ३-३-१५८) अनुबन्ध लोपः, 'आद्धधातुकस्येड् वलादे (पा. ७-३-३५) रिट प्राप्तः 'एकाचनुपदेशोऽनुदात्ता' दिति (पा. ७-२-१०) प्रतिषिद्धः, 'झषस्तथो?ऽधः' इति (पा. ८-२-४७) तकारस्य धकारः, 'झलां झसोऽन्ते ' इति (पा. ८-२-३९) जस्त्वेन दकारलोपः, 'सुपो धातुप्रातिपदिकयो रिति (पा २-४-७१) सुप् लुक् ( लब्धं ) प्राप्तये, यद् 'प्रकारवचने थाल्' (पा. |५-३-२३)'प्राग् दिशो विभक्ति' रिति (पा.५-३-१) विभक्तिसंज्ञा, सत्यां विभक्तिसंज्ञायां 'त्यदाद्यत्वं (पा. १.२-१०२) अतो गुणः परपूर्वत्वं, तथा 'डुकृञ् करणे' धातुः, अस्य धातोः 'तव्यत्तव्यानीयर ' इति (पा.३-१-६६) तव्यप्रत्ययः, 'सार्व A CROCEECHESSAGAROO ॥२७॥ EBCA-%
SR No.600287
Book TitleDashvaikalik Churni
Original Sutra AuthorJindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1933
Total Pages384
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy