SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ चूणों श्रीदश- वति ताहे लोभविवड्वयं इतरं तहा कुव्वांत जहा बहुयं सेकालं अविसरिसंभवह, गारवेणवि अणुवसंतभावो होऊण पुव्वं माऽहं-है। प्रशस्त: वेकालिक अमुकेहिंतो ऊणओ होहिमित्ति पसंतसम्भावं काऊण लोहेण अत्थं अज्जिणइ, एवमादि, मायागारवसहिए जीवे इंदियणो प्राणिधिः द इंदियपणिधी अप्पसत्था मणिता, सो पुण बाहिरकरणसुद्धो, जो वा अम्भिवनओ संविलितणेण संसारगमणाभिमुहो भवति, ८ आचार जहा य बाहिं विसुद्धो अभितरओ असुद्धत्तणेण,अपसत्था पणिही भवति तहा भणियं, पणिही अपसत्था गया। इदाणिं पसत्था प्रणिधौ BI इमेण गाहापच्छद्रेण भण्णइ, तंजहा-'धम्मत्था अ पसस्थो । अद्धगाथा, जो धम्माणामित्तं इंदियविसयपयारनिरोधो | ॥२६९॥ &ाइंदियविसयपत्ताणं च अत्थाणं रागदोसविणिग्गहो कसायोदयनिरोधो उदयपत्ताण कसायाणं विणिग्गहो सा पसत्था पणिधी भण्णइ, आह--अरहंतपूयाइसु कहं इंदियणोइंदियपणिधी भवति ?, आयरिओ आह-अरहंतसगासे दिन्वतुडियसद्दा ४ाय सोऊण जइवि कोइ साधू हरिसं गच्छइ, जहा अहो अयं तित्थगरो उवगिज्जइ, तहावि सोधम्माणुरामेण हरिसुप्फुल्लणयणोऽवि हातं कालं मणुण्णे सद्दे सुणमाणो णच्चमाणो य तगराइसमाणा मणुण्णा य गंधा अग्घायमाणो, जत्थ गंधा तत्थ रसावि, सुगंधजुत्चपु संघडिए य भूमीए इ8 फरिसे वेदेमाणो पणिहीतइंदियो लब्भइ, कहं पुण?, तस्स (अप्पसत्था) नत्थि, किंच-'अरहंतेसु य दूरागो रागो साहूसु बंभयारीसु । एस पसत्थो रागो अज्ज सरागाण साहूणं ॥१॥' तहा णोइंदिएसुवि, जइ सोऽवि कोई वीतरागवयणं अकोसइ हीलेइ वा, तत्थ कोइ पयणुअकसायो साहू तस्स मिच्छदिठिस्स उत्तम धम्म सयंतस्स कुप्पेज्जा, निरु-त॥२६९॥ चरे वायंमि कीरमाणे उन्नतिणिमित्तं माणोऽवि होज्जा, तहा परवादिविस्सासणणिमित्तं सव्वभियारं हेउं उच्चारेउं तओ पच्छा |णिग्गहेज्जा, तहा- परवादि सव्वं पणिहिं णाऊण अंतो तनिमित्तं मायावि होज्जा, एवं चेइयपूयादीहिं लोभोऽवि होज्जा, तस्स एवं RASIRECACAK RESE%
SR No.600287
Book TitleDashvaikalik Churni
Original Sutra AuthorJindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1933
Total Pages384
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy