SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ श्रीदशवैकालिक इन्द्रियादिप्रणिधिः चूणों ८ आचार प्रणिधौ ॥२६७॥ विफलीकरणंति, तेसि च कसायाण दुप्पणिहियाण दोसो भण्णइ- 'जस्सकि अ दुप्पणिहिआ०॥ ३०२॥ गाथा, जो तवं कुव्वमाणो कोहादीहिं कारणेहि कुव्वइ, तत्थ कोहेण जहा एयस्स सावं दिस्सामित्ति तवं कुब्बइ, एवं माणेणावि तवे मज्जइ, जहा को मए समाणो ?, मायावी छट्टे कर भणइ- जहा वयं अट्ठमभत्तिया एवमादि, लोभेणावि पूयापसंसादिअट्ठाए तवं कुव्वंति, एवं ते कोहादि तवं कुच्वमाणस्स दुप्पणिहिया, सो बालतवस्सीवि य गयण्हाणपरिस्सम कुणइ, कहं बालतवस्सीओ ?, अण्णाणदोसेण उवासं काऊण पारणए बहूर्ण जीवाणं आउया विराहेऊण भुजइ, तस्स तं गयण्हाणसरिसं भवइ, एवं तवसेजमावत्थिओ कसायनिग्गहे अवट्टमाणो बालतपस्सीविय गयण्हाणसरिसं परिस्समं करेइति। किंक'सामनमणुचरंतस्स'० ॥ ३०३ ॥ गाथा कण्ठ्या, एताए पसत्थाए विविधाए पणिधीए य वट्टेयव्वं, एयंमि अत्थे इमं गाहापुबद्धं भण्णइ, तंजहा- 'एसो दुविहो पणिही० ॥ ३०४ ॥ अद्धगाथा, एसा इति इदाणिं जा भणिया, दुविधा णाम इंदियपणिधी णोइंदिपणिधी य, सुद्धा णाम अदोससंजुत्ता, जइसद्दो असंकिते अत्थे वट्टइ, जहा जइ एवं भणेज्जा तो पसत्था पणिधी भवेज्जत्ति, दोसु, नाम अम्भितरओ | बाहिरओ य, इंदियपणिधी णोइंदियपणिधी य वत्ति, तस्स नाम इंदियमंतस्स कसायमंतस्स य, तेसिं इंदियाणं, वत्तिकारो समुच्चये, किं समुच्चिणइ ?, जहा बाहिरभंतराहिं चिट्ठाहिं इंदियकसायमंतेण इंदियकसायाणं णिग्गहो पसत्थपणिही भण्णइ एवं समुच्चिषइ । इदाणिं पसत्थं अप्पसत्थं च लक्षणं अज्झत्थनिष्पन्नं भवइ, तत्थ इमं गाथापच्छद्धं, तंजहा-'एत्तो य पसत्य.' अद्धगाथा, दुविहं तित्थकरेहिं भणियं, तं०-बाहिरं अभितरं च, जं अभितरं एत्तो पणिधीए पसत्थं अपसत्थं च लक्खणनिप्फन्नति, निष्फणं णाम अझवसाणप्पं भवति, तंजहा- अपसत्थं पसत्थं च लवखणं अज्झत्थनिष्फणं भवइ, तत्थ अप्पसत्थं इमेण 454555GCiCRE ॥२६७॥
SR No.600287
Book TitleDashvaikalik Churni
Original Sutra AuthorJindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1933
Total Pages384
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy