SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ श्रीदश- य असंमोहो भवइ । इदाणिं अणुगमो, सो दुविहो-सुत्ताणुगमो य निज्जुत्तीअणुगमो य, निज्जुत्तिअणुगमो तिविहो.18 उपोद्घातवकालका दसवेतालियनिज्जुत्तिअणुगमो १ उवग्घायनिज्जुत्तिअणुगमोर सुत्तफासियनिज्जुत्ति० ३, दसवेयालियनिज्जुत्तिअणुगमो जो एस सूत्रस्य र्शके चूणों हेट्ठा वण्णिओ, उवग्यायनिज्जुत्तिअणुगमो 'उद्देसे निदेसे य' गाहा (आव. १४०) तित्थयरस्स उवग्घायं काऊणं जहा सूत्रानु१अध्ययने र आवस्सए पच्छा अज्जसुधम्मस्स ततो जंबुणामप्पभवाणं उवग्घायं काउं तओ अज्जप्पभवस्स पुव्वरत्वावरत्तकाले चिंता गमश्च | संहितापदे ॥१४॥ | समुप्पण्णा, तं सव्वं अक्खाणय हेट्ठा समक्खायं जंतं भाणितव्वं जाव मणगोत्ति ॥ उवग्यायनिज्जुत्ती गया, इदाणिं सुत्तफासियनिज्जुत्ती भण्णइ-सुत्तेण चेव सह सा भाणहिति, सा य इमा--'णामं ठवणा धम्मो' गाहा-(३९-२१)एवमादियाउ गाहाओ सुत्तफासियनिज्जुत्ती भण्णइ । इदाणिं सुत्ताणुगमे सुत्तमुच्चारेयव्वं अक्खलियं अमिलियं अविच्चामेलियं जहा अणुओगदारे ४ जाव दसवैकालिकपदं वा नोदशवकालिकपदं वा, तत्थ 'संहिता च पदं चैव, पदार्थः पदविग्रहः।चालना प्रत्यवस्थानं, व्याख्या तंत्रस्य षविधा ॥१तत्र संहितेय-धम्मो मंगलमुकिलु, अहिंसा संजमे तवो। देवावि तं नमसंति, जस्स धम्मे सयामणो॥१॥ टू संहितातिक्रान्ता, इदानि पदं-'धृञ् धारणे' अस्य धातोः मन्प्रत्ययान्तस्येदं रूपं धर्म इति, मंगेति धर्मस्याख्या, 'ला आदाने' अस्य धातोमंगपूर्वस्य कायान्तस्येदं रूपं मंगलंति, 'कृष विलेखने' अस्य धातोरुर्पूवस्य निष्ठाप्रत्ययान्तस्येदं रूपं उत्कृष्टमिति, 'तृहि हिसि हिंसायां' अस्य धातोरिदितो नुम्, नुमि कृते अधिकारे अप्रत्ययान्तस्य नअपूर्वस्येदं रूपं अहिंसेति, यम् उपरमे'अस्य धातोः संपूर्वस्य अप्रत्ययान्तस्येदं रूपं संयम इति, 'तप धूष संतापे' अस्य धातोः सुन्प्रत्ययान्तस्येदं रूपं तप इति, 'दिवु क्रीडाविजिगीषाव्यवहारद्युतिस्तुतिकान्तिगतिपु' अस्य धातोरप्रत्ययान्तस्येदं रूपं देवा इति, 'तदिति सर्वनाम, अस्य नपुंसकविवक्षायां रूपं SAHASRANASI
SR No.600287
Book TitleDashvaikalik Churni
Original Sutra AuthorJindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1933
Total Pages384
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy