________________
श्रीदशवैकालिक चूर्णां १ अध्ययने
॥ १३ ॥
जीवस्स मा भितिक्खयं करेहिइ तो से दिज्जइ आहारो, ण वण्णा इहेउ । अक्खत्ति जहा सगडस्स जत्तासाहणट्ठा अभंगो दिज्जर, एवं संजम भरवहणत्थं आहारेयव्वं । उसुत्ति जहा रहिओ लक्खं विधिउकामो तदुवउत्तो विधह, वक्खित्तचित्तो फिट्टर, एवं साहू वि उवउत्तो भिक्खं हिंडतो संजमलक्खं विधइ, वक्विप्पंतो सदाइएस फिट्टइ । पुत्तित्ति पुत्तमसोबमो आहारो भोत्तन्वो । गोलित्ति जहा जतुंमि गोलए कज्जमाणे जइ अग्गिणा अतिल्लियाविज्जइ ता अतिदवत्तणेण न सकड़ काउं, अह व नेवऽल्लिया विज्जइ नो चेत्र निग्घरति, णातिदूरे णाति आसण्णे अ कए सकइ बंधिउं, एवं भिक्खापविट्ठो साहू जइ अइभूमीए विसर तो तेसिं अगारहत्थाणं अप्पत्तियं भवइ तेणयसंकणादिदोसा, अह दूरे तो न दीसह एसणाघाओ य भवइ, तम्हा कुलस्स भूमी जाणित्ता णाइदूरे णासण्णे ठाइ यवं । उदति जहा वाणियएण छ रयणाणि खुंडियाणि दिसाए गंतुं, सो य ताणि ण सक्कइ नित्थारेउं चोरभया, ताहे सो वेणं ताणि एगंमि एसे अण्णे जरपाहाणे घेत्तुं पडिओ गहिल्लवेसेण, रयणवाणियउ गच्छतित्ति भाविए तिनि वारे जा कोइ न उट्ठे ताहे घेत्तुं पयाओ, अडवीए तिसाय गहिओ जाव कुहियपाणिययं खिल्लरं विणङ्कं पास, तत्थ बहवे हरिणादओ मया, तेणं सव्वं उदगं वसा जाता, तं तेण अणुस्सासियाए अणस्सादंतेणं पीतं, णित्थारियाणि अणेण रयणाणि, एत्थं तु रयणत्थाणियाणि णाणदंसणचरिताणि, चोरत्थाणिया विसया, कुहिओदगत्थाणियाणि फासुगेसणिज्जाणि अंतपंताणि आहारेयव्वाणि, आहारिणं साहात पुष्पफलेण जहा वाणियगो इह भवे सुहीजातो एवं साधवि सुही भविस्सइ अडवित्थाणीयं संसारं नित्थरित्ता ।। गयं चेयं नामं दुमपुष्पियत्ति, गतो नामनिष्फण्णो । इदाणिं सुत्तालावगणिष्फण्णो, सो पत्तलक्खणोऽवि ण निक्खिप्पति, कम्हा?, जम्हा अस्थि इतो तइयं अणुयोगदारं अणुगमोति, तम्हा तहिं चैव णिक्खिाविस्सामि, तर्हि निक्खिष्पमाणे लहुगं भवइ, सीसस्स
अध्ययनैकार्थाः
॥ १३ ॥