________________
चूणों
अधिकाराश्च
श्रीदश- भुंजमाणस्स असुहकम्मबंधाण भण्णंति, एतेण अभिसंबंधेण कम्मप्पवायपुवाउ, सच्चप्पवायपुब्बाउ बकसुद्धी, अवसेसा अज्झयणा पच्चवैकालिक & खाणपुवस्स तइयवत्थूओ णिज्जूढा, वितियाएसेण दुवालसंगाओगणिपिडगाओ णिज्जूढा । जत्तोत्ति दारंगतं। इदाथि जतित्ति
दारं कथ्यते, कति एताणि अज्झयणाणि?, आयरिओ आह-दुमपुफियाईणि सभिक्खुपज्जवसाणाणि रतिवका विवित्तचरिया चूलिया | १ अध्ययने ५ य एताउ दो चूलाओ, जतित्ति दारं गयं । जहा ते ठवियत्ति दारं भणिज्जइ, एत्थ पंच गाहाओ 'पढमे धम्मपसंसा वितिए ॥ ८ ॥
धिति' गाहा (२० ॥ प. १३) 'तइए आयारकहा' गाहा-( २१॥ पा१३) 'भिक्खविसोही' गाहा ( २२। पा. १३) 'वयणविभत्ती गाहा ( २३ ॥ प १३ ) 'दो अज्झयणा' गाहा (२४ ॥प. १५) ॥ पढमझयणे धम्मो पसंसिज्जइ, सो य इमम्हि चेव जिनशासने, नान्यत्र, मा भृदभिनवप्रवजितस्य संमोहः ततो द्वितीयाध्ययनमपदिश्यते-धर्मस्थितस्य धृतिः स्यात् , प्ररूपणं तदर्थमिति, 'जस्स धिति तस्स तवो जस्स तवो तस्स सोग्गई मुलभा। जे अधितिमंत पुरिसा तवोवि खलु र दुल्लहोतेसिं ॥१॥ तृतीये साधृतिः कस्मिन् कार्येति?, आचारे, अनेनाभिसंबंधेनाप्याचाराध्ययनमपदिश्यते, स चाचारः षट्जीवनिकायेषु भवतीत्यनेन संबंधैन षड्जीवनिकायाध्ययनमपदिश्यते, पंचमे आहारादिकमृते शरीरस्थितिर्न भवति, अशरीरस्य च धर्मो न भवतीत्यनेनाभिसंबंधेन पिंडैषणाध्ययनमपदिश्यते, षष्ठे साधु भिक्षागोचरप्रविष्टं केचिदाहुः कीदृशो युष्माकं आचारः?, तेनाभिहिताः-आचार्यसकासमागच्छथ, ततस्ते आचार्यसकासमागता ब्रुवंति-कथयस्व कथयस्वेत्यनेन संबंधेन धर्मार्थकामाध्ययनमपदिश्यते, सप्तमे तेपामाचार्येण सावधवचनदोषविधिसंज्ञेन निरवद्येन कथयितव्यमित्यनेनाभिसंबंधेन वाक्यशुद्ध्यध्ययनमपदिश्यते, अष्टमे ते धर्म श्रुत्वा संसारभयोद्विग्नमनसो अवंति-वयमपि प्रव्रजामः, ततस्ते आचार्य आह-प्रव्रजितेनाचारप्रणिधानं
1
॥
८
॥
+