________________
श्रीदशवैकालिक चूर्णां ३ अध्ययने
॥१०६ ॥
व्वाईणि सिक्खाए चैव पर्डति, सिक्खत्ति गयं ॥ इदाणिं दिवृत्तिदारं, जहा कोई कस्सई कामसंसियं कहं कहेइ जहा मए | एवंविधा नारी दिट्ठा जहा णारओ कण्हस्स रूविणीं कहयइ, दिउत्ति गयं ॥ इदाणिं सुयंति, पउमनाभो राया णारयस्स सुणेऊणं पुव्यसंगइयं देवमाराहेऊण तस्स परिकहेइ एवगुणजुत्ता द्रौपदी पंडवेहिं सद्धि कीडति सुरत्ति गतं । इदाणिं अणुभूयेत्ति दारं, जहा तंरगवतीए अप्पणो चरितं कहियं, अणुभूत्ति गतं ॥ इदाणिं संथवो, सो इमाए गाहाए अणुगंतव्वो- 'संदतणाउ पेम्मं पेम्माउ रती रतीउ वीसभा । वीसभाओ पणओ पंचविहं बढए पेमं ॥ १ ॥ " संथवो गओ, गया कामकहा । इदाणिं धम्मकहा- 'धम्मक हा बोद्धव्वा' गाहा ( १९५ - ११० ) तत्थ धम्मका चउव्विहा, तं० अक्खेवणी विक्खेवणी संवेयणी निव्वेयणी यत्ति, तत्थ जाए कहाए सोयारो अक्खिप्पर सा अक्खेवणी, विविहमनेकप्रकारं क्षिपति या कथा मर्ति सा विक्षेपणी, संवेगजणणी संवेदणी, निव्वेयजणणी निव्वेयणी, तत्थ अक्खेवणी कहा चउव्विहा, तं०- 'आयारे गाहा' (१९६-११०) आयारक्खेवणी ववहारक्खेवणी पण्णत्तिक्खेवणी दिट्ठिवायक्खेवणी, तत्थ आयारक्खेवणी णाम आयारेण अक्खिवंति जओ साहुणो अण्हाण लोयलद्धाचल द्वित्तं एवमाईणि परमदुक्कराणि आयरंति अट्ठारसीलंगसहस्सधारिणो भगवंतोत्ति, आयारक्खेवणी कहा गता । इयाणि वबहा | रक्खेवणी, जाहे सोतारस्स आयारेण अक्खिता मती भवति ताहे ववहारक्खेवणीकडं कडेइ, जहा एवमचि दुरणुचरे आयारे ठियप्पाणो साहुणो जइ कहवि किंचिदणायारमायरंति इयाणि ताहे जहा लोगे अववहारिस्स दंडो कीरइ ताहे तेसिंपि पायच्छित्ता दंडो कीरह, एसा ववहारक्खेवणी, जहा कस्सइ कहिंचि अत्थे संसओ उप्पण्णो तत्थ साहुणा णिध्वियारं महुरं सउवायं च पण्णवणमग्गं अणुतेण पण्णत्तीवागरणेहिं सोयारे। अक्खिवियन्त्रा पण्णत्तीकखेवणी कहा गया । इयाणिं विद्विवायक्खेवणी, जाहे
धर्मकथा
॥१०६॥