________________
सन्दोहे
॥४७॥
संवत्सरनिर्वृत्तिः प्रथमादवधिभूतात् सांवत्सरिकात् , संवत्सरेण निवृत्तं सांवत्सरिकमिति व्युत्पत्ते: । नन्वादिआगमो
धार्मिकस्य धर्मप्रतिपत्तिकालस्य वैचित्र्यात् , सर्वेषां च शासनवर्त्तिनामसमकालं धर्मप्रतिपत्तेः, तीर्थकृतां च ज्ञातद्धारक- तीर्थप्रवर्तनकालस्य विविधत्वात् कथं सर्वेषां प्राक संवत्सरस्यावधेर्भावः ? इति चेत् । सत्यं, शासनस्य प्रवा- पर्युषणा. कृति- हेणानादित्वात् सदा सांवत्सरिकस्य नयत्यं, तथाभावत्वादेव च देवविद्याधरादीनां नन्दीश्वरद्वीपादौ सांवत्स
रिकमुद्दिश्य महामहकरणं शाश्वतं सङ्गच्छते । केचित्तु पूर्णिमायां पाक्षिकं स्थापयितुमुद्यताः पक्षेण भवं पाक्षिकमिति व्युत्पाद्य चतुर्मासीनां कार्तिक्यादिपूर्णिमासु भावाच्चतुर्दश्याः पाक्षिकत्वं शास्त्रोक्त्या युक्त्या च । सिद्धमुत्थाप्य पक्षान्ते भवं पाक्षिकमिति व्युत्पत्तिमुत्पादयन्ति, तत्रापि विचारणीयं । यतस्तन्मतेन यः ।। संवत्सरस्यान्तः, स चातुर्मासिकपाक्षिकयोरप्यन्त एव । तथाच पाक्षिकादिषु शासनस्यानुसारः प्राग्दैवसिकं प्रतिक्राम्यन्ति । अत आवश्यकचूादिषु देवसिकस्य त्रयो गमाः प्रतिपादिताः। तत्सर्वमेतदुत्थाप्य सांवत्सरिके पाक्षिकचातुर्मासिकगमावपि देवसिकगमदृष्टान्तेनादरणीयौ स्यातामिति । किश्च-यद्यवं पक्षचतुर्मासीसंवत्सरानुद्दिश्य तत्तत्प्रतिक्रमणादिषु तत्तदन्तेन व्युत्पाद्यते, तर्हि रात्रिदिवसयोरेवमेव वाच्यं स्यात् । क्रियते चामध्याह्नादानिशीथं देवसिकं, आनिशीथाच्चामध्याह्नं रात्रिकं चेति । अत एव 'अंतो अहोनिसस्स येत्यनुयोगद्वारेषु अन्तरव्ययप्रयोगः क्रियते, क्रियते च कारणजातप्रतिक्रमणपरैः पूर्वाह्नादिष्वपि देवसिकरात्रिके इति । संवत्सरेण निवृतं सांवत्सरिकमित्येव व्युत्पादनं न्याय्यं । आचरणया चतुर्दश्यां चातुर्मासिकं प्रतिक्रामतां तु तत्र पाक्षिकस्या फरणं, तथाचरणाया एव भावादिति । ननु परावर्त्य पञ्चदशी चतुदश्यामाचीणं चातुर्मासिकमिति चेत्, सांवत्सरिकस्य यथा व्युत्पत्तिमहिम्ना संवत्सरोऽवधिस्तथैव 'सवीसइराए मासे' इत्यादिवचनात् आषाढकार्तिक
चातर्मासिके अपि अवधिभते एव. ततो मध्यस्य सांवत्सरिकस्य तिथेराचीर्णा परावृत्तिस्ततस्तद्वशतोऽवधिभूतयोरा॥ पाढकार्तिकचातुर्मासिकयोस्तिथेः परावृत्तिरावश्यक्येव, तद्वशेनैव च फाल्गुनचातुर्मासिकतिथेरपि परावृत्तिरिति । ।
॥४७॥