________________
आगमो
IBI द्यते नैव, सन् नैवेति परे जगुः । सदसतोः समुत्पत्ति, मन्वते तत्त्वेदिनः ॥२६।। साकारमीश्वरं केचित्, ।
केचिदाकारवर्जितं । स्वीकुर्वन्ति मते जैने, स द्वयात्मकतामितः ॥२७॥ भेदेनोपासनामेके, परेऽभेदेन 'तां । अनद्धारक- जगुः । यथाभूमिक्षमे ह्येते, मतं जैनेश्वरं पुनः ॥२८॥ ईशो द्रव्यस्तवेनेज्यो, भावेनेति तथा परे। यथा- तन्तिार्थाकृति
यथं समाराध्य, आराध्यो जैनगीः पुनः ॥२९॥ द्रव्यात्मकं समं वस्तु, परे भावात्मकं परे । द्रव्यभावाव- राष्टकम् सन्दोहे
भेदेन, भेदेन चेति तथ्यवाक् ॥३०॥ स्वतो ज्ञेयाः समे भावा, इत्येके केचिदन्यथा । अन्वयव्यतिरेकेण,
वस्तूनां ज्ञानमार्हताः ॥३१॥ (आर्हता ज्ञानमूचिरे) जीवो वालाग्रपर्वादि-मानः सर्वगतस्तथा । प्रतिपन्नो विचिआ
वस्तु, शरीराश्रित आहतेः ॥३२॥ अर्थाः सर्वेऽपरनयमतः स्वीयसङ्कल्पजाल-माश्रित्योक्ता विविधवचनैः सर्वबोधनहीणेः । उन्मूल्याप्ता हतमतिचयं कर्मवृक्षं समस्तं, ज्ञात्वा ज्ञेयं समभुवनगं चख्युरानन्दसिद्धथै ॥३३॥ इति स्याद्वादद्वात्रिंशिका ॥
अनन्तार्थाष्टकम् (१२) ननु सूत्रेषु वाक्यस्य, जिनोक्तस्य विवेचिता । अनन्तार्थयुतिः स्पष्टा, यत एतदुदाहृतम् ॥१॥ वालुकाः सर्वधुनीनां, सब्धिीनां ग्रुपन्ति च । अर्थास्ततोऽप्यनन्ता: स्यु-जिनोक्ते वचसि ध्रुवम् ॥२॥ यदि सामान्यतः सर्वे, शब्दाः सर्वार्थवाचका । इति न्यायोत्र बोद्धव्यः, का जिने तर्हि वर्यता ॥३॥ विशेषतो न सन्त्यस्य, यत्सङ्ख्येयं नृजीवितं । शक्नोति नेयता वक्तु-मनन्ता जातुचिन्नरः ॥४॥ सत्यं, न केनचित्तोक्ता, अनन्ता जिनवाग्गताः । अर्थास्तथाप्यनन्तार्थ, वचो जैनं न चान्यथा ॥५॥ यावतोऽर्थान्नरो वेत्ति, तावतां बाधमीक्षते । वचसि स्वे परित्यज्य, तं सर्व वदति प्रधीः ॥६॥ अर्थील्लोकगतान् सर्वान् , वीक्ष- | माणो जिनो वच: । सर्वानुगं निराबाधं, वचो वदति निश्चितम् ॥७॥ एवं जैनं वचोऽनन्त-पदार्थान् ।।
॥२७॥