SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ आगमो द्धारक कृत सन्दोहे ||२|| प्रमत्तस्य मताङ्गिनः । सा न कर्मोद्भवेति किं कर्मबन्धविधायिनी ? ॥ ६२ ॥ एकेन्द्रिया न कस्यापि, हिंसकाः प्राणिनो यदि । तदा वनन्ति किं तेपि कर्म भ्रमिनिबन्धनम् ? || ६३ || आत्मनो बध्यता भावा- द्वैरं तु द्रव्यतो वधात् । तन्नैकापीयमनृता, हितं तद् द्वयवर्जनम् ||६४ || निरपेक्षा यदि श्रद्धा, निरपेक्षं तपो यदि । चर्या यदि निरपेक्षा, तद्धिता निरपेक्षता ||६५|| तादृशानां भवेत् किन्तु न गार्हस्थ्योषितिर्वरा । गार्हस्थ्यं नैरपेक्ष्यं च तदार्घजरतीयता ॥ ६६ ॥ चौरक ण्ठीरवव्याघ्र - व्यालाद्यजनिता अपि । यत्रापाया वसेत्तत्र, न गृहस्थोपि बुद्धिमान् ॥६७॥ अनपाये वसेद्धीमान् धाम्न्यनपायतत्त्वविद् । अनपायं यतो ध्यानं, निरपाया च राधना ॥ ६८ ॥ यतीनामपि सापेक्षो, धर्मश्चंद् गृहिणां कथं । निरपेक्षो भवेद्धर्मो, देशसंयमधारिणाम् १ ||६९|| त्याजं त्याजं जननमरणव्याधिशोकोद्भवां गां, ध्यायं ध्यायं भवगतजनुर्ज्ञानदृष्ट्यादिप्राप्तिं । स्मारं स्मारं मनुजजनुषो दुर्लभा प्राप्यतान्त-धरं धारं जिनगुणनिधिं भव्यलोका यतध्वम् ॥७०॥ नवसारे वसुसारे स्मारितसुषमापुरर्द्धिसम्भारे । आनन्देनानन्दे प्रकरणमिदमात्ममतिततये ॥ ७१ ॥ श्रीमत्याश्वजिनेशपादपवितं पूजादिकार्योद्यतं यत्रैवामृतसागराख्ययतिनो दीक्षेष्टिसम्पूर्णता । शिष्टं यन्नृपपुङ्गवेन गुणिना शैवेयनाम्ना सदा, तस्मिन्वाञ्छितकल्पपादपचिते सारे पुरे ख्यापितम् ॥ ७२ ॥ इति कर्मफल विचारः ॥ परमाणुपञ्चविंशतिका (८) कारिकेयं धृता भाष्ये, तत्त्वार्थीये पुरातना । उमास्वातिवरैः श्वेतांशुभिः सूक्ष्माणु सिद्धये ||१|| कारमत्र तदन्त्यं सूक्ष्मो नित्यश्च भवति परमाणुः । एकरसगन्धवर्णो द्विस्पर्शः कार्यलिङ्गश्व || २ || व्यवहाराः प्रधानानुयायिन इति कारणम् । अत्रोपादानमादेयं, न परं तेन पौद्गलम् || ३ || भेदं पार्थक्यमन्त्यं यद्, द्वयणुके संस्थितं नहि । निमित्तं समवायं न प्रान्त्यं कारणमाश्रयेत् ||४|| पारम्पर्यमुपादानेऽणुरन्त्यं कारणं परं । कर्म फल विचार : ॥२१॥
SR No.600284
Book TitleAgamoddharak Kruti Sandohe Part 02
Original Sutra AuthorManikyasagarsuri
Author
PublisherShantichandra C Zaveri
Publication Year1960
Total Pages104
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy