SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ आगमो. । गुरुस्थापनासिद्धिः (३८) गुरुस्थापनाधारककृतिकश्चिदाहात्र सूत्रार्थ, न्यायतोऽनवधारयन् । विरहे एव सूरीन्दो:, क्रियायां स्थापना मता ॥१॥ अत | सिद्धिः सन्दोहे एव यदाऽऽचार्याः, साक्षात् स्युस्तत्र नाकृतिः। प्रतिक्रान्त्याद्यनुष्ठाने, कार्या सूत्रोक्त्यनुश्रितैः ॥२॥ ये च सूरीश्वरे साक्षात् , स्थापनां सति कुर्वते । आग्रहाधीनचेतस्का, ज्ञेया मार्गविराधकाः ॥३॥ अमीषां वचनं सूत्रोत्तीर्ण, यद् भाष्यकारकाः। सामायिके भदन्तेति, शब्दस्यान्वर्थतां जगुः॥४॥ तथा च विरहे सूरे-रवश्य पनाक्रिया । विरहे एव न तु, यत् , भावाकृत्योर्मिदा नहि ॥५॥ अन्यथा देशनाभूमौ, जिने साक्षात् प्रभावति । किं सुराः प्रतिमाश्चक्रु-स्त्रिदिक्षु प्रभुसेवकाः१ ॥६॥ किञ्च-कायोत्सर्गे चतुर्विश-त्यागमस्तोत्रादिके IN स्थापनाया अभावे कः, स्थाप्यो जिनतया ननु ?. ॥७॥ वन्दने च कथं काय-स्पर्शः सूरेस्तपस्विनां । भवेत् परः सहस्राणां ?, मन्यस्व श्रुतगं वचः ॥८॥ चूर्णिकारा अतो व्याख्यां, कुर्वन्तो वन्दनस्य तु । रजोहतौ IA गुरोः पादौ, स्थाप्याविति जगुः स्फुटम् ॥९॥ आभिमुख्ये च सम्बुद्धिर्भदन्तेति पदं तथा । ततो ब्रुवन् । भदन्तेति, सूरिं यद्वाऽऽकृति वदेत् ॥१०॥ अभिमानग्रहग्रस्तं, मनस्ते तेन जल्पसि । श्राद्धान् साधूंश्च न स्थाप्या, स्थापनेति क्रियाक्षणे ॥११॥ विनाऽक्षस्थापनां सूरे-ाख्याने पापभागिता । शिष्येऽपि श्रोतरि प्रायश्चित्तं सूत्रकृतो जगुः ॥१२॥ योगक्रियाक्षणे शिष्यः, त्रिःप्रदक्षिणयन् गुरून् । त्रिः प्रदक्षिणयेदक्षा-निति शास्त्रगिरं स्मर ॥१३॥ कायोत्सर्गे च निष्कम्पा, दृष्टी रक्ष्या कथं त्वयि । न च निश्चलता भाव-स्तवो येन त्वयीक्षणम् ॥१४॥ गुरोरक्षस्यान्तराले, आत्मनश्च यदा पुनः। पुरतो गमनं कर्तु-विधेः किमूदितं श्रुते ? ॥१५॥ आचार्योऽपि गणानुज्ञा-काले शिष्याय मन्त्रयन् । अक्षान् दद्यात्सभामध्ये, कथं तेऽमुष्मिन् प्रभावति ? IA ॥२५॥ ॥१६॥ इति स्थापनासिद्धिः।
SR No.600284
Book TitleAgamoddharak Kruti Sandohe Part 02
Original Sutra AuthorManikyasagarsuri
Author
PublisherShantichandra C Zaveri
Publication Year1960
Total Pages104
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy