SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ समव-सरणे ? हृदि चिन्तय ॥१६॥ मार्गस्थोऽधःस्थितः स्तुत्यो, न मार्गाद् बहिरास्थितः । अत एव सुरा भागमो. मिथ्या-दृशस्त्यज्यन्त आर्हतैः ॥१७॥ हीनोऽपि मुनिमार्गेण, शासनस्य प्रभावनां । कुर्वन् सत्यं ब्रुवन् | देवतास्तुति द्वारककृति-HI शस्तो-ऽनेकशः शास्त्रकारिभिः ॥ १८ ॥ गुणैः समोऽधिको वाऽपि, यदा नैवापरो मुनिः। सहभावी । निर्णयः सन्दोहे भवेत्साधो-स्तदा तैरपि सङ्गतिः ॥१९॥ देशनाभुवि देवीनां, पृष्ठतोऽस्थुः किमार्यिकाः ? । श्राद्धश्राद्धी-स वजाग्रे च, कि सुराः कल्पसंस्थिताः? ॥२०॥ गुणस्तुतेस्तु देवानां, करणाद्बोधिराप्यते । निषेधात्किं न तस्यास्ते, बोधेः प्रत्यूहकारिता ? ॥२१॥ निषेधयंश्च देवानां, स्तुतिं किं त्वं न शास्त्रतः। प्रत्यनीको भवेऽमुत्र, भविता बोधितोज्झित:? ।। २२ ॥ बलिं पूर्व सुरा भूमौ, देशनाया न किं ललुः ? । नरेभ्यस्तर्हि किं नैते, नरेभ्यः श्रेष्ठतायुताः १ ॥ २३ ॥ चक्रुः प्राक् साम्प्रतं तीर्थो-दयं कुर्वन्ति भाविनि । करिष्यन्ति सुरास्तत्किं, कृतज्ञः तत्स्तुतिं त्यजेत् ॥२४॥ सुदृग्देवस्तुतिं श्राद्धाः, कुर्वन्तस्ते न सम्मताः। अन्यदेवार्चकाः केपि, मतास्ते मतमध्यगाः ॥२५॥ अपराद्धं तव श्राद्ध-वर्गस्य च सुदृकूसुरैः। सन्तोषमापिता यूयं, नूनमन्यमतामरैः ? ॥२६॥ अन्यदा देवनुत्या चेन्मिथ्यात्वं न तदा किमु । प्रतिष्ठादिविधौ ? यूयं, तत्र तत्र रता यतः ॥२७॥ परः शतानि शास्त्राणां, वचनानि सुरस्तुतेः । ज्ञापकानि विधातृणि, न कि बुद्धया समीक्षसे ? ॥२८॥ 'असहिजेत्यादिसूत्र-मन्यथाकारमाग्रही । माकार्षीः शासनात्कम्प्रं मनस्ते नैव कुर्वते ॥२९॥ न तदीयसहायेन, मार्गोऽसौ साध्यते परं । जिनेशाध्वनि वृत्तानां, विघ्नन्दापहाः सुराः ॥३०॥ सहायास्तु श्रुते प्रोक्ता, मुनीनामपि संयमे । नृपाद्या अपि तत्किं न.हीनोऽपि स्यात सहायकृत ? ॥३१॥ इत्थं शास्त्रवचः सयुक्तिकमलं नेत्रे निमील्याचिरं, धृत्वा हृत्कमले निराग्रहमति वा तनु प्रत्यहम् । सुहगूदेवनुतिं सदादरवतीं प्रेत्याय्यबोधिप्रदां, चैत्यानां नमने शिवामरनरानन्दाय प्रोत्साहितः ॥३२॥ इति देवतास्तुतिनिर्णयः॥ ॥९४ .
SR No.600284
Book TitleAgamoddharak Kruti Sandohe Part 02
Original Sutra AuthorManikyasagarsuri
Author
PublisherShantichandra C Zaveri
Publication Year1960
Total Pages104
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy