________________
अथवाऽलं विषादेन, श्रीशत्रुञ्जयनायकम् ।
नत्वा श्रीऋषभदेव-मादास्ये भक्तपानकम् ॥ २४० ॥ भावार्थ-अथवा विशेष खेद करवाथी शुं वळवार्नु छ ?. श्रीशQजय तीर्थना अधिराज भगवान् श्रीआदीश्वर : | ना. प्रभुने वंदन कर्या बाद हुँ भोजन अने जल वापरीश ॥ २४०॥
निश्चित्येत्यनुपानत्कः, क्षरद्रक्ताकुल क्रमः । तपाक्रान्तस्तृषाक्लान्तः, परिश्रान्तः क्षुधार्दितः ॥ २४१॥ मध्याहातपसंतप्त-वालुकाभिः पथि ज्वलन् ।
अनिर्विण्णमना देव-ध्यानादेव चचाल सः ।। २४२॥ युग्मम् । भावार्थ-आ प्रमाणे पोते दृढता पूर्वक नियम ग्रहण करी, पगरखा रहित होवाथी अटवीमां चालतां लोहीथी खरडायेल पगवाळो, तडकाथी आकुल बनेलो, तृपाथी शरीरे ग्लानि पामेलो, चालता चालता थाकी गयेलो, भूखथी पीडायेलो, अने खरा बपोरना तडकाथी तपी गयेली रेती वडे पगे रस्तामां बळतो छतो पण चित्तमा जरा पण खेद नहीं लावतो ते धैर्यवान् नाभाक राजा आदीश्वर प्रभुनुं ध्यान धरतो थको आगल चालवा लाग्यो ॥ २४१-२४२॥