________________
एतद्विशेषलाभाया-दिदिशे गुरुणा तदा ।
अन्यथा केवलिप्रश्नात्, पूर्वविद् बुध्यतेऽखिलम् ॥ २३७ ॥ भावार्थ-ते वखते नाभाक राजाना विशेष लाभ माटे युगंबरमूरिए उपर प्रमाणे कां, नहींतर चौद || ना. पूर्वना जाणकार तो केवली भगवानने पूछवाथी सर्व वात जाणी शके छ ॥ २३७ ॥
अथाऽन्तरायविच्छित्त्यै, पारणाहेऽप्युपोषितः । ईषन्निद्रां गतो याव-जागर्ति स निशात्यये ॥ २३८ ॥ तावद्वीक्ष्य महारण्ये, पतितं स्वं व्यचिन्तयत् ।
हा हा ! कथं स एवाऽय-मन्तरायः समापतत् ॥ २३९ ॥ युग्मम् । भावार्थ-त्यार बाद अंतराय कर्मनो विच्छेद करवा माटे राजाए पारणाने दिवसे पण उपवास कर्यो, अने धर्मध्याम पूर्वक रात्रे सूइ गयो. थोडी निद्रा करी रात्रिना छेल्ले पहोरे जेवामा जागे छे तेवामा पोताने एक मोटी विकट अटवीमां पडेलो जोइ विचारवा लाग्यो के-अरेरे! शुं मने गुरु महाराजे जे अंतराय कर्म कर्दा हतुं तेज उदय गं आवी पडयुं ? ॥ २३८-२३९ ॥