SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ यधम्मियं भोयणजायं जाणिज्जा, जं चऽन्ने बढे दुपयचउप्पयसमणमाणअतिहिकिवणवणीमगा नावकखंति, तहप्पगारं उज्झियधम्मियं भोयणजायं सयं वा णं जाइज्जा परो वा से दिजा जाव पडि०, सत्तमा पिंडेसणा ७ ॥ इच्चेयाओ सत्त पिंडेसणाओ, अहावराओ सत्त पाणेसणाओ, तत्थ खलु इमा पढमा पाणेसणा-असंसढे हत्थे असंसढे मत्ते, तं चेव भाणियव्वं, नवरं चउत्थाए नाणत्तं । से भिक्खू वा० से जं० पुण पाणगजायं जाणिज्जा, तंजहा–तिलोदगं वा ६, अस्सि खलु पडिग्गहियंसि अप्पे पच्छाकम्मे तहेव पडिगाहिज्जा ।। (सू० ६२) अथशब्दोऽधिकारान्तरे, किमधिकुरुते ?, सप्त पिण्डैषणाः पानैषणाश्चेति, 'अर्थ' अनन्तरं भिक्षुर्जानीयात् , काः?-सप्तपिण्डैषणाः पानैषणाश्च, ताश्चेमाः, तद्यथा-"असंसहा १ संसहा २ उद्धडा ३ अप्पलेवा ४ उग्गहिआ ५ पग्गहिया ६ उज्झियधम्मे"ति, अत्र च द्वये साधवो-गच्छान्तर्गता गच्छविनिर्गताश्च, तत्र गच्छान्तर्गतानां सप्तानामपि ग्रहणमनुज्ञातं, गच्छनिर्गतानां पुनराद्ययोद्धयोरग्रहः पञ्चस्वभिग्रह इति, तत्राद्यां तावद्दर्शयति-तत्र' तासु मध्ये 'खलु' इत्यलङ्कारे, इमा प्रथमा पिण्डैषणा, तद्यथा-असंसृष्टो हस्तोऽसंसृष्टं च मात्र, द्रव्यं पुनः सावशेष वा स्यान्निरवशेष वा, तत्र निरवशेषे पश्चात्कर्मदोषस्तथाऽपि गच्छस्य बालाद्याकुलत्वात्तन्निषेधो नास्ति, अत एव सूत्रे तच्चिन्ता न कृता, शेषं सुगमम् ॥ तथाऽपरा द्वितीया पिण्डैषणा, तद्यथा-संसृष्टो हस्तः संसृष्टं मात्रकमित्यादि सुगमम् ॥ अथापरा तृतीया पिण्डैषणा, तद्यथा इह खलु प्रज्ञापकापेक्षया प्राच्यादिषु दिक्षु सन्ति केचित् श्रद्धालवः, ते चामी-गृहपत्यादयः कर्मकरीपर्यन्ताः, तेषां च गृहेष्वन्यतरेषु नानाप्रकारेषु भाजनेषु पूर्वमुत्क्षिप्तमशनादि स्यात् , भाजनानि च स्थालादीनि सुबोध्यानि नवरं 'सरगम्' इति
SR No.600281
Book TitleAcharanga Sutram Uttar Bhag
Original Sutra AuthorTattvadarshanvijay
Author
PublisherParampad Prakashan
Publication Year2001
Total Pages250
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy