________________
रकं वा संस्तारयेत्, गृहस्थश्चानेनाभिसन्धानेन संस्कुर्याद्-यथैषः-साधुः शय्यायाः संस्कारे विधातव्ये 'विलुंगयामो'त्ति निर्ग्रन्थः अकिञ्चन इत्यतः स गृहस्थः कारणे संयतो वा स्वयमेव संस्कारयेदित्युपसंहरति-तस्मात् 'तथाप्रकाराम्' अनेकदोषदुष्टां सङ्कडिं विज्ञाय सा पुरःसङ्खडिः पश्चात्सङ्खडिवों भवेत् , जातनामकरणविवाहादिका पुरःसङ्गुडिः तथा मृतकसङ्घडिः पश्चात्सङ्घडिरिति, यदिवा पुरः-अग्रतः सङ्घडिर्भविष्यति अतोऽनागतमेव यायात्, वसतिं वा गृहस्थः
संस्कुर्यात, वृत्ता वा सङ्घडिरतोऽत्र तच्छेपोपभोगाय साधवः समागच्छेयुरिति, सर्वथा सर्वो सङ्कडि साडिप्रतिज्ञया Dil'नोऽभिसंधारयेत्' न पर्यालोचयेद्गमनक्रियामिति, एवं तस्य भिक्षोः सामग्र्य-सम्पूर्णता भिक्षुभावस्य यत्सर्वथा सहडिवर्जनमिति ॥ प्रथमस्य द्वितीयः समाप्तः॥
उक्तो द्वितीयः, साम्प्रतं तृतीय आरभ्यते, अस्य चायमभिसम्बन्धः-इहानन्तरोद्देशके दोषसंभवात्सङ्खडिगमनं निषिद्धं, प्रकारान्तरेणापि तद्गतानेव दोषानाह
से एगइओ अन्नयरं संखडिं आसित्ता पिबित्ता छडिज वा वमिज वा भुत्ते वा से नो सम्मं परिणमिजा अन्नयरे वा से दुक्खे रोगायके समुप्पजिजा केवली बूया आयाणमेयं ।। (सू० १४) इह खलु भिक्खू गाहावईहिं वा गाहावईणीहिं वा परिवायएहिं वा परिवाईयाहिं वा एगजं सद्धिं सुंडं पाउं भो वइमिस्सं हुरत्या वा उवस्सयं पडिलेहेमाणो नो लभिजा तमेव उवस्सयं संमिस्सीभावमावज्जिजा, अन्नमणे वा से मत्ते विपरियासियभूए इत्थिविग्गहे वा किलीबे वा तं भिक्खुं