SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ 44 श्रुतस्कं०२ चूलिका ४ विमुक्त्य. श्रीआचा- लाजहा हि बद्धं इह माणवेहिं, जहा य तेसिं तु विमुक्ख आहिए । अहा तहा बन्धविमुक्ख जे विऊ, से हु मुणी अंतकडेत्ति वुच्चई ॥११॥ राङ्गवृत्तिः | 'यथा' येन प्रकारेण मिथ्यात्वादिना 'बद्धं' कर्म प्रकृतिस्थित्यादिनाऽऽत्मसात्कृतम् 'इह' अस्मिन् संसारे 'मानवैः' (शी०) मनुष्यैरिति तथा यथा च सम्यग्दर्शनादिना तेषां कर्मणां विमोक्ष आख्यातः इत्येवं याथातथ्येन बन्धविमोक्षयोर्यः सम्य॥४३१॥ दिग्वेत्ता स मुनिः कर्मणोऽन्तकृदुच्यते ॥ किश्च इमंमि लोए परए य दोसुवि, न विजई बंधण जस्स किंचिवि । से हु निरालंबणमप्पइट्ठिए, कलंकलीभावपहं विमुञ्चइ ।। १२ ॥ त्तिबेमि ॥ धिमुत्ती सम्मत्ता ॥२-४ ॥ आचाराङ्गसूत्रं समाप्तं ।। प्रन्था २५५४ ।। अस्मिन् लोके परत्र च द्वयोरपि लोकयोन यस्य बन्धनं किश्चनास्ति सः 'निरालम्बनः' ऐहिकामुष्मिकाशंसारहितः |'अप्रतिष्ठितः' न क्वचित्प्रतिबद्धोऽशरीरी वा स एवंभूतः 'कलंकलीभावात्' संसारगर्भादिपर्यटनाद्विमुच्यते ॥ ब्रवीमीति पूर्ववत् ॥ उक्तोऽनुगमः, साम्प्रतं नयाः, ते च ज्ञानक्रियानययोरवतरन्ति, तत्र ज्ञाननयः प्राह-यथा ज्ञानमेवैहिकामु|ष्मिकार्थावाप्तये, तदुक्तम् -"णायम्मि गिहिअब्वे अगिण्हिअब्बंमि चेव अत्थंमि । जइअव्वमेव इइ जो उवएसो सो णओ नाम ॥१॥" यतितव्यमिति ज्ञाने यज्ञो विधेय इति य उपदेशः स नयो नामेति-स ज्ञाननयो नामेत्यर्थः। ४ क्रियानयस्त्विदमाह-"क्रियैव फलदा पुंसां, न ज्ञानं फलदं मतम् । यतः स्त्रीभक्ष्यभोगज्ञो, न ज्ञानात्सुखितो भवेत् | ॥१॥" तथा-"शास्त्राण्यधीत्यापि भवन्ति मूर्खा, यस्तु क्रियावान् पुरुषः स विद्वान् । संचिन्त्यतामौषधमातुरं हि, किं ज्ञानमात्रेण करोत्यरोगम् ? ॥१॥" तथा-णायमित्यादि, ज्ञातयोरपि ग्राह्यग्राहकयोरर्थयोस्तथाऽपि यतितव्यमेवेति ॥४३१॥
SR No.600281
Book TitleAcharanga Sutram Uttar Bhag
Original Sutra AuthorTattvadarshanvijay
Author
PublisherParampad Prakashan
Publication Year2001
Total Pages250
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy