SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराजवृत्तिः (शी०) श्रुतस्क०२ उपोद्घातः ॥३१९॥ प्रकटो यथा स्यादित्येवमर्थ च, कुतो निर्मूदानि ?, आचारात्सकाशात्समस्तोऽप्यर्थ आचारानेषु विस्तरेण प्रविभक्त इति ॥ साम्प्रतं यद्यस्मानियूढं तद्विभामेनाचष्ट इतिबिइअस्स य पंचमए अट्ठमगस्स बिइयंमि उद्देसे । भणिओ पिंडो सिज्जा वत्थं पाउग्गहो चेव ॥७॥ पंचमगस्स चउत्थे इरिया वणिजई समासेणं । छहस्स य पंचमए भासवायं वियाणाहि ॥८॥ सत्तिकगाणि सत्सवि निज्जूढाई महापरिनाओ। सत्थपरिन्ना भावण निज्जूदा उ धुय विमुत्ती॥९॥ आयारपकप्पो पुण पचक्खाणस्स तइयवत्थूओ। आयारनामधिज्जा वीसइमा पाहुडच्छेया ॥ १०॥ ब्रह्मचर्याध्ययनानां द्वितीयमध्ययनं लोकविजयाख्यं, तत्र पञ्चमोद्देशक इदं सूत्रम्-"सब्वामगंध परिन्नाय निरामगंधो परिब्वए" तत्रामग्रहणेन हननाचास्तिस्रः कोव्यो गृहीता गन्धोपादानादपरास्तिस्रः, एताः षडप्यविशोधिकोव्यो गृहीताः, ताश्चमाः-स्वतो हन्ति घातयति नन्तमन्यमनुजानीते, तथा पचति पाचयति पचन्त (मन्य) मनुजानीत इति, तथा तत्रैव सूत्रम्-"अदिस्समाणो कयविक्कएहिं"ति, अनेनापि तिम्रो-विशोधिकोव्यो गृहीताः, ताश्चेमा:-क्रीणाति कापयति कीणन्तमन्यमनुजानीते, तथाऽष्टमस्य-विमोहाध्ययनस्य द्वितीयोदेशक इदं सूत्रम्-"भिक्खू परकमेजा चिट्ठज्ज वा | निसीएज वा तुयट्टिज वा सुसाणसि वे"त्यादि यावद् "बहिया विहरिजा तं भिक्खं गाहावती उवसंकमित्तु वएजाअहमाउसंतो समणा! तुम्भहाए असणं वा पाणं वा खाइम वा साइमं वा पाणाई भूयाई जीवाई सत्ताई समारब्भ ACAN ॥३१९॥
SR No.600281
Book TitleAcharanga Sutram Uttar Bhag
Original Sutra AuthorTattvadarshanvijay
Author
PublisherParampad Prakashan
Publication Year2001
Total Pages250
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy