________________
तओ णं पभिइ इमं कुलं विपुलेणं हिरनेणं० संखसिलप्पवालेणं अतीव २ परिवडुइ ता होउ णं कुमारे वद्धमाणे, तओ गं समणे भगवं महावीरे पंचधाइपरिवुडे, तं०-खीरधाईए १ मजणधाईए २ मंडणधाईए ३ खेलावणधाइए ४ अंकधा० ५ अंकाओ अंकं साहरिजमाणे रम्मे मणिकुट्टिमतले गिरिकंदरसमुल्लीणेविव चंपयपायवे अहाणुपुवीए संवडुइ, तओ णं समणे भगवं. विनायपरिणय (मित्ते ) विणियत्तबालभावे अप्पुस्सुयाई उरालाई माणुस्सगाई पंचलक्खणाई कामभोगाइं सहफरिसरसरूवगंधाई परियारेमाणे एवं च णं विहरइ। (सू०१७६)। समणे भगवं महावीरे कासवगुत्ते तस्स णं इमे तिनि नामधिज्जा एवमाहिति, तंजहा–अम्मापिउसंति वद्धमाणे १ सहसंमुइए समणे २ भीमं भयभेरवं उरालं अवेलयं परीसहसहत्तिक? देवेहिं से नाम कयं समणे भगवं महावीरे ३, समणस्स णं भगवओ महावीरस्स पिया कासवगुत्तेणं तस्स णं तिन्नि नाम० तं०-सिद्धत्थे इ वा सिजसे इ वा जसंसे इवा, समणस्स गं० अम्मा वासिट्ठस्सगुत्ता तीसे णं तिन्नि ना०, तं०-तिसला इ वा विदेह दिन्ना इ वा पियकारिणी इ वा, समणस्स णं भ० पित्तिअए सुपासे कासवगुत्तेणं, समण जिढे भाया नंदिवद्धणे कासवगुत्तेणं, समणस्स णं जेट्ठा भइणी सुदंसणा कासवगुत्तेणं, समणस्स णं भग० भज्जा जसोया कोडिनागुत्तेणं, समणस्स f० धूया कासवगोत्तेणं तीसे णं दो नामधिज्जा एवमा०-अणुज्जा इ वा पियदसणा इ वा, समणस्स णं भ० नत्तूई कोसिया गुत्तेणं तीसे णं दो नाम० तं०-सेसवई इ वा जसवई इ वा, (सू० १७७ ) । समणस्स णं० ३ अम्मापियरो पासावच्चिजा समणोवासगा यावि हुत्था, ते णं बहूई वासाई समणोवासगपरियागं पालइत्ता छण्हं जीवनिकायाणं सारक्खणनिमित्तं आलोइत्ता निंदित्ता गरिहित्ता पडिक्कमित्ता अहारिहं उत्तरगुणपायच्छित्ताई पडिवजित्ता कुससंथारगं दुरू