________________
श्रीआचाराङ्गवृत्तिः (शी०)
श्रुतस्कं०२ चूलिका ३ भावनाध्य.
॥४२१॥
रिएमित्ति जाणइ समणाउसो' । तेणं कालेणं तेणं समएणं तिसलाए खत्तियाणीए अहऽन्नया कयाई नवण्हं मासाणं बहुपडिपुन्नाणं अट्ठमाणराईदियाणं वीइकंताणं जे से गिम्हाणं पढमे मासे दुच्चे पक्खे चित्तसुद्धे तस्स णं चित्तसुद्धस्स तेरसीपक्खेणं हत्थु जोग० समणं भगवं महावीरं अरोग्गा अरोग्गं पसूया । जण्णं राई तिसलाख. समर्ण० महावीर अरोया अरोयं पसूया तण्णं राई भवणवइवाणमंतरजोइसियविमाणवासिदेवेहिं देवीहि य उवयंतेहिं उप्पयंतेहि य एगे महं दिव्वे देवुजोए देवसन्निवाए देवकहकहए उप्पिंजलगभूए यावि हुत्था । जणं रयणि० तिसलाख० समणं० पसूया नण्णं रयणिं बहवे देवा य देवीओ य एगं महं अमयवासं च १ गंधवासं च २ चुन्नवासं च ३ पुष्फवा० ४ हिरनवासं च ५ रयणवासं च ६ वासिंसु, जण्णं रयाणि तिसलाख० समणं० पसूया तण्णं रयणिं भवणवइवाणमंतरजोइसियविमाणवासिणो देवा य देवीओ य समणस्स भगवओ महावीरस्स सूइकम्माइं तित्थयराभिसेयं च करिंसु, जओ गं पभिइ भगवं महावीरे तिसलाए ख० कुञ्छिसि गम्भं आगए तओ णं पभिइ तं कुलं विपुलेणं हिरनेणं सुवन्नेणं धणेणं धनेणं माणिक्केणं मुत्तिएणं संखसिलप्पवालेणं अईव २ परिवडुइ, तओ णं समणस्स भगवओ महावीरस्स अम्मापियरो एयमहं जाणित्ता निव्वत्तदसाहसि वुकंतंसि सुइभूयंसि विपुलं असणपाणखाइमसाइमं उवक्खडाविति २ त्ता मित्तनाइसयणसंबंधिवग्गं उवनिमंतंति मित्त० उवनिमंतित्ता बहवे समणमाहणकिवणवणीमगाहिं भिच्छंडगपंडरगाईण विच्छइंति विग्गोर्विति विस्साणिति दायारेसु दाणं पजभाइंति विच्छडित्ता विग्गो० विस्साणित्ता दाया० पज्जभाइत्ता मित्तनाइ० भुंजाविति मित्त. भुंजावित्ता मित्त० वग्गेण इममेयारूवं नामधिज्जं कारविंति-जओ णं पभिइ इमे कुमारे ति० ख० कुच्छिसि गन्भे आहुए
॥४२१॥