________________
SAMROSAROSSSSSS
सचित्ताणि वा कंदाणि वा मूलाणि वा तयाणि वा हरियाणि वा खणित्तु कत्तुि वा कड़ावित्तु वा तेइच्छं आउट्टाविज नो तं सा०२ कडुवेयणा पाणभूयजीवसत्ता वेयणं वेइंति, एयं खलु० समिए सया जए सेयमिणं मन्निज्जासि (सू० १७३)
त्तिबेमि । छट्ठओ सत्तिकओ ॥ २-२-६ ॥ 'से' तस्य साधोः स परः शुद्धनाशुद्धेन वा 'वाग्बलेन' मन्त्रादिसामर्थ्येन चिकित्सा' व्याध्युपशमम् 'आउट्टे'त्ति कर्तुमभिलषेत्। तथा स परो ग्लानस्य साधोश्चिकित्सार्थ सचित्तानि कन्दमूलादीनि 'खनित्वा' समाकृष्य स्वतोऽन्येन वा खानयित्वा चिकित्सां कर्तुमभिलषेत् तच्च 'नास्वादयेत् नाभिलषेन्मनसा, एतच्च भावयेत्-इह पूर्वकृतकर्मफलेश्वरा जीवाः कर्मविपाककृतकटुकवेदनाः कृत्वा परेषां शारीरमानसा वेदनाः स्वतः प्राणिभूतजीवसत्त्वास्तत्कर्मविपाकजां वेदनामनुभवन्तीति, उक्तश्च-"पुनरपि सहनीयो दुःखपाकस्तवायं, न खलु भवति नाशः कर्मणां सञ्चितानाम् । इति सहगणयित्वा यद्यदायाति सम्यक् , सदसदिति विवेकोऽन्यत्र भूयः कुतस्ते? ॥१॥" शेषमुक्तार्थ यावदध्ययनपरिसमाप्तिरिति ॥ पष्ठमादितस्त्रयोदशं सप्तैककाध्ययनं समाप्तम् ॥२-१-६-१३॥
अथ सप्तममन्योऽन्यक्रियाभिधमध्ययनम् । षष्ठानन्तरं सप्तमोऽस्य चायमभिसम्बन्धः-इहानन्तराध्ययने सामान्येन परक्रिया निषिद्धा, इह तु गच्छनिर्गतोद्देशेनान्योऽन्यक्रिया निषिध्यते, इत्यनेन सम्बन्धेनायातस्यास्याध्ययनस्य नामनिष्पन्ने निक्षेपे अन्योऽन्यक्रियेति नाम, तत्रान्यस्य निक्षेपार्थ नियुक्तिकृद् गाथापश्चार्द्धमाह
SONG