________________
श्रीआचाराजवृत्तिः (शी०)
श्रुतस्कं०२ चूलिका १
वखैप०५ उद्देशः १
स भिक्षुर्वस्त्रार्थमड़योजनापरतो गमनाय मनो न विदध्यादिति ॥ से मि० से जं. अस्सिपडियाए एग साहम्मियं समुहिस्स पाणाई जहा पिंडेसणाए भाणियव्वं ॥ एवं बहवे साहम्मिया
एगं साहम्मिणिं बहवे साहम्मिणीओ बहवे समणमाहण० तहेव पुरिसंतरकडा जहा पिंडेसणाए ॥ (सू० १४३) सूत्रद्वयमाधाकर्मिकोदेशेन पिण्डैषणावन्नेयमिति ॥ साम्प्रतमुत्तरगुणानधिकृत्याह. से मि० से ० असंजए मिक्खुपडियाए कीयं वा धोयं वा रत्तं वा घटुं वा मटुं वा संपधूमियं वा तहप्पगारं वत्थं अपु
रिसंतरकडं जाव नो०, अह पु० पुरिसं० जाव पडिगाहिज्जा ॥ (सू० १४४) 'साधुप्रतिज्ञया' साधुमुद्दिश्य गृहस्थेन क्रीतधौतादिकं वस्त्रमपुरुषान्तरकृतं म प्रतिगृह्णीयात् , पुरुषान्तरस्वीकृतं तु गृह्णीयादिति पिण्डार्थः ॥ अपि च
से मिक्खू वा २ से जाइं पुण वत्थाई जाणिज्जा विरूवरूवाई महद्धणमुल्लाई, तं०-आईणगाणि वा सहिणाणि वा सहिणकल्लाणाणि वा आयाणि वा कायाणि वा खोमियाणि वा दुगुल्लाणि वा पट्टाणि वा मलयाणि वा पन्नाणि वा असुयाणि वा चीणंसुयाणि वा देसरागाणि वा अमिलाणि वा गज्जफलाणि वा फालियाणि वा कोयवाणि वा कंबलगाणि वा पावराणि बा, अन्नयराणि वा तह० वत्थाई महद्धणमुल्लाई लामे संते नो पडिगाहिज्जा ।। से मि० आइण्णपाउरणाणि बत्वाणि जाणिज्जा, तं०-उहाणि वा पेसाणि वा पेसलाणि वा किण्हमिगाईणगाणि वा नीलमिगाईणगाणि वा गोरमि० कणगाणि
॥३९३॥