________________
श्रीआचाराङ्गवृत्तिः (शी०)
श्रुतस्कं०२ चूलिका १ ईर्याध्य०३ | उद्देशः ३
॥३८४॥
से मिक्खू वा० गा. दू० अंतरा से आमोसगा संपिंडिया गच्छिज्जा, ते णं आ० एवं वइज्जा-आउ० स०! आहर एयं वत्थं वा ४ देहि निक्खिवाहि, तं नो दिज्जा निक्खिविजा, नो वंदिय २ जाइजा, नो अंजलिं कट्ट जाइज्जा, नो कलुणपडियाए जाइजा, धम्मियाए जायणाए जाइजा, तुसिणीयभावेण वा ते णं आमोसगा सयं करणिजंतिक? अक्कोसंति वा जाव उद्दविंति वा वत्थं वा ४ अञ्छिदिज वा जाव परिदृविज वा, तं नो गामसंसारियं कुज्जा, नो रायसंसारियं कुज्जा, नो पर उवसंकमित्तु बूया-आउसंतो! गाहावई एए खलु आमोसगा उवगरणपडियाए सयंकरणिजंतिकट्ट अक्कोसंति वा जाव परिट्ठवंति वा, एयप्पगारं मणं वा वायं वा नो पुरओ कट्ट विहरिजा, अप्पुस्सुए. जाव समाहीए तओ संजयामेव गामा० दूइ० ।। एयं खलु० सया जइ० (सू० १३१) त्तिबेमि ।। समाप्तमीर्याख्यं तृतीयमध्ययनम् ॥२-१-३-३ स भिक्षुामान्तरे गच्छन् यदि स्तेनैरुपकरणं याच्येत तत्तेषां न समर्पयेत् , बलाद्हतां भूमौ निक्षिपेत् , न च चौरगृहीतमुपकरणं वन्दित्वा दीनं वा वदित्वा पुनर्याचेत, अपि तु धर्मकथनपूर्वकं गच्छान्तर्गतो याचेत तूष्णीभावेन वोपेक्षेत, ते पुनः स्तेनाः स्वकरणीयमितिकृत्वैतत्कुर्युः, तद्यथा-आक्रोशन्ति वाचा ताडयन्ति दण्डेन यावज्जीवितात्त्याजयन्ति, वस्त्रादिकं वाऽऽच्छिन्द्युर्यावत्तत्रैव 'प्रतिष्ठापयेयुः' त्यजेयुः, तच्च तेषामेवं चेष्टितं न ग्रामे 'संसारणीय' कथनीयं, नापि राजकुलादी, नापि परं-गृहस्थमुपसंक्रम्य चौरचेष्टितं कथयेत् , नाप्येवंप्रकारं मनो वाचं वा सङ्कल्प्यान्यत्र गच्छेदिति, एतत्तस्य भिक्षोः सामग्र्यमिति ॥ तृतीयमध्ययनं समाप्तम् ॥
RAKAKKAKKARKA
॥३८४॥