________________
चार्येवैषा, यदत-निर्व्याघातेनाप्राप्त एवाषाढचतुर्मासके तृणफलकडगलकभस्ममात्रकादिपरिग्रहः, किमिति ?, यतो जातायां
वृष्टौ बहवः 'प्राणिनः' इन्द्रगोपकबीयावकगर्दभकादयः ‘अभिसंभूताः' प्रादुर्भूताः, तथा वहूनि 'वीजानि' अभिनवाङ्क#रितानि, अन्तराले च मागास्तस्य-साधोगेच्छतो बहुप्राणिनो बहुबीजा यावत्ससन्तानका अनभिक्रान्ताश्च पन्थानः, अत
एव तणाकलत्वान्न विज्ञाताः मागोंः, स-साधुरेवं ज्ञात्वा न ग्रामानामान्तरं यायात्, ततः संयत एव वर्षासु यथाऽवसरप्राप्तायां वसतावुपलीयेत-वर्षाकालं कुर्यादिति ॥ एतदपवादार्थमाह
से भिक्खू वा० सेज्जं गामं वा जाव रायहाणिं वा इमंसि खलु गामंसि वा जाव राय नो महई बिहारभूमी नो महई वियारभमी नो सुलभे पीढफलगसिज्जासंथारगे नो सुलभे फासुप उंछे अहेसणिजे जत्थ बहवे समण वणीमगा उवागया उवागमिस्संति य अच्चाइन्ना वित्ती नो पन्नस्स निक्खमणे जाव चिंताए, सेवं नच्चा तहप्पगारं गामं वा नगरं वा जाव रायहाणिं वा नो वासावासं उवल्लिइज्जा ।। से भि० से जं. गामं वा जाव राय० इमंसि खलु गामंसि वा जाव महई विहारभूमी महई वियार० सुलभे जत्थ पीढ ४ सुलभे फा० नो जत्थ बहवे समण० उवागमिस्संति वा अप्पाइन्ना वित्ती
जाव रायहाणिं वा तओ संजयामेव वासावासं उवलिइजा ॥ (सू० ११२) स भिक्षुर्यत्पुनरेवं राजधान्यादिकं जानीयात् , तद्यथा-अस्मिन् ग्रामे यावद् राजधान्यां वा न विद्यते महती 'विहारभूमिः' स्वाध्यायभूमिः, तथा 'विचारभूमिः' वहिर्गमनभूमिः, तथा नैवात्र सुलभानि पीठफलहकशय्यासंस्तारकादीनि, तथा न सुलभः प्रासुकः पिण्डपातः, 'उंछे'त्ति एषणीयः, एतदेव दर्शयति-'अहेसणीजे त्ति यथाऽसावुतमादिदोषर