________________
अङ्कशुद्धिपत्रकम् । सूत्राप पृ. 25 त पारम्य पृ० 155 पर्यन्त सर्वत्र एककोऽङ्कः वर्षनीयः, यथा पृ. 25 मध्ये यत्र १५ सूत्राको मुद्रितः तत्र १६ सूत्राको शेयः, एवमग्रेऽपि सर्वत्र ।
पृ. 158 त भारभ्य पृ. 196 पर्यन्तं सर्वत्र प्रत्रयं हापयित्वा सूत्राको ज्ञेयः, यथा पृ. 158. मध्ये १७७ सूत्राङ्को मुद्रितः किन्तु तत्स्थाने १७४ सूत्राङ्को ज्ञेयः, एवमग्रेऽपि सर्वत्र ।
72४० १ लेप्यादीनि
7 B १२ १२ ॥ साम्प्रतं पञ्चमानन्तरं . ११ .११शेषाणि 145 B १५ सप्तककेऽपि १२० ११ भावणा य एरिसगं [प्र.] १२०81 'बलवीर्येणो' 1208 १२ हत्युत्तराहिं सव्वमो सब्वयाए मुंडे
भवित्ता 1243 इत्येवमादिना परोया परोयं पसूय त्ति १२५ 3 रयणि (रयणी-प्र०) 729893 "मद्दछु ४२८२४ 'इरियासमिए' ReAY पञ्चमव्रतप्रथमभावना पुनरेषा 'बोत्रतः'
श्रोत्रमाश्रित्य १२८०० तया महासमुद्दे य 126897 'एषणां परन्तं' 139 A५ साम्प्रतं भुजगत्वग' 739807 णायम्मोत्यादि, जातयोरपि ग्राहामाह्मयो
खयोस्तथापि 3२ A १ प्रत्येकमभिधाय 13२० २ वत्तब्वयं
नियुक्तिगाचा पृ० 55 त पारम्य पृ. 67 पर्यन्तं सर्वत्र अडूनवकं वर्धनीयम्, यथा पु. 55 मध्ये १६३ नियुक्तिगाथाको मुद्रितः किन्तु तत्स्थाने १७२ गाथाको जेयः, एवमग्रेऽपि सर्वत्र।
पृ० 75 त पारम्य पृ. 20 पर्यन्तं तथा पु. 131 त पारभ्य पृ. 198 पर्यन्तं नियुक्तिगाथाङ्कषु सर्वत्र एककोऽको हापनीयः, यथा पृ. 75 मध्ये १६७ नियुक्ति गाथाको मुद्रितः किन्तु तत्स्थाने १९६ नियुक्तिगाथाङ्को भवसेयः, एवमग्रेऽपि ।
पृ. 212-214 मध्ये ४-१६ नियुक्तिगाथाङ्कस्थाने २८४-२८७ नियुक्तिगाथाङ्का ज्ञेयाः ।
P. L. शुडपाठः 23924-25 नियुक्तिकृदाह'पिंडेसणाए जा णिज्जुत्ती सा चेव होइ सेज्जाए। वत्येसण पाएसण उग्गहपडिमाए सा चेव ॥ २६८ ॥ सब्बा वयणविसोही णिज्जुत्ती जा उ बक्कसुद्धीए। स च्चेव गिरवसेसा भासज्जाए वि णायब्बा ।। २६९ ॥ सेज्जा इरिया तह उपएहे य तिण्हं पि छक्कणिक्सोवो। पिंडे भासा वत्थे पाए य चउक्कणिक्खेवो ।। ३००॥ दब्बे सिने काले भावे सिज्जा य जा तहिं पगयं । केरिसिया सिज्जा खलु संजयजोग त्ति नायब्बा ।। ३०१॥ ---इत्येव P. 239 मध्ये नियुक्तिगाथासु गाथात्रय वर्षनाद् मुद्रितेषु नियुक्तिगाथाष २६८ गावातय पारम्य सर्वत्र अवयं वर्षनीयम् ।