SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्गवृत्तिः (शी०) ॥३७१॥ श्रुतस्क०२ चूलिका १ शय्यैष०२ उद्देशः ३ सुगम, नवरं यत्र प्रातिवेशिकाः प्रत्यहं कलहायमानास्तिष्ठन्ति तत्र स्वाध्यायाधुपरोधान्न स्थेयमिति ॥ एवं तैलाद्य- भ्यङ्गकल्काद्युदर्तनोदकप्रक्षालनसूत्रमपि नेयमिति ॥ किश्च से भिक्खू वा० से जं. इह खलु गाहावई वा जाव कम्मकरीओ वा निगिणा ठिया निगिणा उल्लीणा मेहुणधम्मं विनविति रहस्सियं वा मंतं मंतंति नो पन्नस्स जाव नो ठाणं वा ३ चेइज्जा ॥ (सू० ९७) यत्र प्रातिवेशिकस्त्रियः 'णिगिणा'त्ति मुक्तपरिधाना आसते, तथा 'उपलीनाः' प्रच्छन्ना मैथुनधर्मविषयं किश्चिद्रहस्य रात्रिसम्भोगं परस्परं कथयन्ति, अपरं वा रहस्यमकार्यसंबद्धं मन्त्रं मन्त्रन्यते, तथाभूते प्रतिश्रये न स्थानादि विधेयं, यतस्तत्र स्वाध्यायक्षितिचित्तविप्लुत्यादयो दोषाः समुपजायन्त इति ॥ अपि च से मिक्खू वा से जं पुण उ० आइन्नसंलिक्खं नो पन्नस्स० ॥ (सू० ९८) कण्ठ्यं, नवरं, तत्रायं दोषः-चित्रभित्तिदर्शनात्स्वाध्यायक्षितिः, तथाविधचित्रस्थस्यादिदर्शनात्पूर्वक्रीडिताक्रीडितस्मरणकौतुकादिसम्भव इति ॥ साम्प्रतं फलहकादिसंस्तारकमधिकृत्याह से मिक्खू वा० अभिकंखिजा संधारगं एसित्तए, से जं० संथारगं जाणिजा सअंडं जाव ससंताणयं, तहप्पगारं संथारं लाभे संते नो पडि०१॥ से भिक्खू वा से जं. अप्पंडं जाव संताणगरुयं तहप्पगारं नो प०२॥ से भिक्खू वा० अप्पंडं लहुयं अपाडिहारियं तह ० नोप० ३॥ से भिक्खू वा० अप्पंडं जाव 'अपसंताणगं लहुअं पाडिहारियं नो अहांबद्धं . ॥ ३७१॥
SR No.600281
Book TitleAcharanga Sutram Uttar Bhag
Original Sutra AuthorTattvadarshanvijay
Author
PublisherParampad Prakashan
Publication Year2001
Total Pages250
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy