________________
केबली बूया आयाणमेयं, जे तत्थ समणाण वा माहणाण वा छत्तए वा मत्तए वा दंडए वा लट्ठिया वा मिसिया वा नालिया वा चेलं वा चिलिमिली वा चम्मए वा चम्मकोसए वा चम्मछेयणए वा दुब्बद्धे दुन्निक्खित्ते अणिकंपे चलाचले भिक्खू य राओ वा वियाले वा निक्खममाणे वा २ पयलिज्ज वा २, से तत्थ पयलमाणे वा० हत्यं वा० लूसिज्ज वा पाणाणि वा ४ जाव ववरोविज वा, अह भिक्खूणं पुव्वोवइटुं जं तह० उवस्सए पुरा हत्थेण निक्ख० वा पच्छा पाएणं तओ संजयामेव नि० पविसिज वा ॥ (सू० ८८) स भिक्षुर्य पुनरेवंभूतं प्रतिश्रयं जानीयात् , तद्यथा-'क्षुद्रिका' लध्व्यः तथा क्षुद्रद्वाराः 'नीचा' उच्चैस्त्वरहिताः 'संनिरुद्धाः' गृहस्थाकुला वसतयो भवन्ति, ताश्चैवं भवन्ति-तस्यां साधुवसतौ शय्यातरेणान्येषामपि कतिपयदिवसस्थायिनां चरकादीनामवकाशो दत्तो भवेत् , तेषां वा पूर्वस्थितानां पश्चात्साधूनामुपाश्रयो दत्तो भवेत् , तत्र कार्यवशादसता रात्र्यादौ निर्गच्छता प्रविशता वा यथा चरकाधुपकरणोपघातो न भवति तदवयवोपघातो वा तथा पुरो हस्तकरणादिकया गमनागमनादिक्रियया यतितव्यं, शेष कण्ठ्यं, नवरं 'चिलिमिली' यमनिका 'चर्मकोशः' पाणिनं खल्लकादिः॥ इदानीं वसतियाजाविधिमधिकृत्याह
से आगंतारेसु वा अणुवीय उवस्सयं जाइज्जा, जे तत्थ ईसरे जे तत्थ समहिट्ठाए ते उवस्सय अणुन्नविजा-कामं खलु आउसो! अहालंदं अहापरिन्नायं वसिस्सामो जाव आउसंतो! जाव आउसंतस्स उवस्सए जाव' साहम्मियाई ततो उवस्सयं गिहिस्सामो तेण परं विहरिस्सामो ।। (सू०८९)